पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॥ युधिष्ठिरउवाच ॥ । ॥ यदाराग्यकरंपुंसांयद्नंतफलप्रदम् ॥ व्रतंतांहगोवेिन्द्रसर्वपापप्रणाशनम् ॥ १ ॥ श्रीकृष्णउवाच उ०प०४ यत्तांद्वश्वात्मनोधामपरंब्रह्मसनातनम् ॥ सूर्याग्चिन्द्ररूपेणतविधाजगतिस्थितम् ॥ २ ॥ तमाराध्यपुमान्किनप्राप्नोतिकुरुनन्दन अ० ११ तस्मादादित्यवारेणसदानक्ताशनोभवेत् ॥३॥ उत्पद्यतेयदाभक्तिभानोरुपरिशाश्वती। तदारभ्यसदाकायैनक्तमादित्यवासरे ॥ ४ ॥ ** पूर्वोक्तविधिनाचेवपूजयित्वाद्विजोत्तमान् ॥ ततोऽस्तसमयेभानोरक्तचन्दनपङ्कजम् ॥ ५ ॥ विलिख्यद्वादशद्लंपूज्यसूर्येतिपूर्वतः ॥ दिवाकरंतथाझेयेविवस्वंततःपरम् ॥ ६ ॥ भगंतुनैतेदेवंवरुणंपश्चिमेदले ॥ महेन्मारुतदलेआदित्यंतुतथोत्तरे ॥ ७ ॥ शांतमीशानभागेतुनमस्कारेणविन्यसेत् ॥ कर्णिकापूर्वपेतुसूर्यस्यतुरगायसेत् ॥९॥ दक्षिणेयमनामानंमार्तडपश्चिमेदले ॥ उत्तरेण रविंदेवंकर्णिकायांतुभास्करम् ॥ ९॥ अध्यैदद्यात्ततःपार्थसतिलारुणचंदनम्॥ फलाक्षतयुतंतद्वदिमंत्रमुदीरयेत्॥१०॥ कालात्मासर्व भूतात्मावेदात्माविश्वतोमुखः॥ यस्माद्ग्रींदुरूपस्त्वमतःपाहिप्रभाकर ॥ ११॥ अग्रिमीळेनमस्तुभ्यंइपेत्वोर्जेचभास्करे। अग्रआयाहि} रद्नमस्तेज्योतिषांपते॥१२॥अध्दत्वाविज्र्याथनिशितैलवर्जितम्॥भुीतभवितमनाभास्करंसंस्मरन्मुहुः॥१३॥प्राक्तनेऽह्निानी चैवतैलाभ्यंगविवर्जयेत्॥त्सरांतिकारियत्वाकाञ्चनंकमलोत्तमम्॥१४॥ पुरुषंचयथाशक्याकारयेद्विभुजंतथा॥१५॥सुवर्णशृंगींकपिलां महाध्याराप्यखुरांकांस्यदोहांसवत्साम्॥पूर्णेगुडस्योपरिताम्रपात्रेनिधायपदचतनिदध्यात्॥१६॥गांकल्पयित्वपुरुषंसपदंदद्यादनेकत्र नायकाय अव्यंगरूपायजितेन्द्रियायकुटुंविनेशुद्धमनुद्धताय ॥१७॥ नमोऽस्तुऋक्सामयजुर्विधात्रेपद्मप्रबोधायजगत्सवित्रयीमयाय |त्रगुणात्मुनचावलकनाथायनमोनमस्ते॥१८॥इत्यनेनविधानेनवर्षमेकंतुयोनरः। नमादित्यवारेणकुर्यात्सनीरुजोभवेत्॥धनधान्यसमा मित्रकुलकालसंनिभोधर्ममूर्निरमितौजसायु ॥२१॥ याचभर्तृगुरुदेवतत्परावेदादिननक्तमाचरत्॥ापिोकमरेशपूजितायातिको|॥११३ | । १ पूर्वभागे तु-३०पा• ।२ सर्वमनुव्रताय-इoपा०