पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|रवरवेर्वसंशयः ॥२२॥यःपठेदथश्रृणोतिवानरःपश्यतीत्थमथवानुमोदयेत्।सोऽपिशाकभवनेदिवौकसैकल्पकोटिशतमेकमीडयते॥२३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेआदित्यदिननक्तविधिवर्णनंनामपंचदशोत्तरशततमोऽध्यायः ॥१५॥ ४ ॥ |॥ श्रीकृष्णउवाच ॥ अथान्यदपितेवच्मिसंक्रांत्युद्यापनेफलम् ॥ यदक्षयंपरंलोकेपुराणकवयोविदुः ॥१॥विषुवेअयनेवापिसंक्रातव्रतमा रभेत् ॥ पूर्वेद्युरेकूभतेनदंतधावनपूर्वकम् ॥२॥ संक्रांतिवासरेप्रातिले स्नानंविधीयते । अभिसंक्रमणेभूमौचन्दनेनाष्टपत्रकम् ॥३॥ |पबंसकर्णिकंकुर्यात्तस्मिन्नावाहयेद्रविम् । कर्णिकायांन्यसेत्सूर्यमादित्यंपूर्वतस्ततः ॥ ४ ॥ नमःसप्ताचषेऽग्रेयेयाम्येरुङ्गमण्डलायच ॥ नमःसवित्रेनैत्येवरुणंवारुणेयजेत् ।। ५ । सप्तसचिवायव्येपूजयेद्रास्वतांपतिम् । मातैडमुत्तरेविष्णुमीशानेविन्यसेद्दले ॥ ६॥ गंधमाल्यफलैर्भक्ष्यैःस्थंडिलेपूजयेत्ततः ॥ चन्दनोदकपुष्पैस्तुदत्वार्घविन्यसेदुवि ॥ ७ ॥ नमस्तेविश्वरूपायविश्वधामेस्वयंभुवे । नमोनमस्तेवरदऋक्सामयजुषांपते ॥८॥ अनेनविधिनादत्वाभानवेऽध्यैनरोत्तम ॥ द्विजायसोदकंकुंभंघृतपात्रंहिरण्मयम् ॥ ९॥ कमलं चयथाशक्त्याकारयित्वानिवेदयेत् ॥विधिनानेनकर्तव्यंमासिमासिनरोत्तम ॥ १० ॥एकभक्ताशानैपुंभिःसर्वमेतद्यथाविधि । एकस्मिन्न |ह्निकर्तव्यंवत्सरांतेथवापुनः॥११॥ फैतेयतस्मिन्घृतपायसेनसंपूज्यवह्निद्विजपुंगवाया कुंभान्पुनद्वादशधेनुयुक्तान्दौर्गत्ययुक्तःकुशलामथै| काम्॥१२॥निवेदयेद्वाह्मणपुङ्गवायमचंद्द्यात्पृथिवींसस्याम्॥शक्याथरौप्यामथापिताम्रींपैष्टीमशक्तोवसुधांविधाय ॥१३॥ सौवर्ण सूर्येणसमंप्रदद्यान्नवित्तशाठयंपुरुषोऽत्रकुर्यात् ॥ कुर्वन्नधोयातिनरेन्द्रचंद्रयावन्महेन्द्रप्रमुखाःसुरेशाः॥१४॥ पृथ्वीचयावत्सकुलाचलाचया वचसूर्यानिलूवह्निचंद्रः ॥ तावत्सगंधर्वकुलैरशेपैसंपूज्यभरतनाकपृष्ठ ॥ १५ ॥ ततस्तुकर्मक्षयमाप्यसप्तद्वीपाधिपःस्यात्सुकुल प्रसृतः॥ दिव्यैःसुखैर्युक्तवपुःसभार्यप्रसूतपुत्रान्वयबंधुवर्गः ॥ १६ ॥ इतिपठतिशृणोतियोऽतिभक्याििधमाखिलंरविसंक्रमेषुपुण्यम्॥ मतिमपिचढ्दातसोऽपेिदेवैरमरपतिप्रमुखैमृतस्तुपूज्यः ॥ १७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिष्ठिरसंवादेसंक्रां त्युद्यापनवर्णनंनामषोडशोत्तरशततमोऽध्यायः ॥ ११६॥ ॥ ७ ॥ ॥ युधिष्ठिरउवाच ॥ कृष्णकेयंजनैःसर्वेष्टिर्भद्रेतिचोच्यते ॥