पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० देहाँतेयातिसदनंभास्करस्यनसंशयः ॥ ४६ ॥ सूर्यात्मजेदियेिताभगिनीशनेयमत्र्येभ्रमत्यतिरथाकरणक्रमेण ॥ तांकृष्ण उ०पः भसुमुखींसमुपोष्यिवििमष्टासिट्टिमबुधोऽपपुमानुपैति ॥ ४७॥ इति श्रीभविष्येमहापुराणेउत्तरपूर्वाणश्रीकृष्णयुधिष्ठरसंवादे |... विष्टिव्रतवर्णनंनामसप्तदशोत्तरशततमोऽध्यायः ॥ ११७ ॥ श्रीकृष्णउवाच ॥ ॥ अगांस्तत्रतमस्त्यन्यत्सर्वपापप्रणा शनम् ॥ तच्छूणुष्वमहीपालकथ्यमानंमयानघ ॥ १ ॥ ॥ युधिष्ठिरउवाच। ॥ शृणोमिब्रूहिमेकृष्णदेवर्षेस्तस्यचेष्टितम् ॥ जन्मचे १|वार्घदानंचकालमुमनस्यच ॥२॥श्रीकृष्णउवाच ॥मित्रश्चवरुणथैवपूर्वमेतौसुरोत्तमौ ॥ मंद्रस्यसमीपेतुचरेतुविपुलंतपः ॥३ ॥ तयोसंक्षोभणार्थायवासवेनवराप्सराः ॥ उर्वशीप्रेषितातत्ररूपौदार्यगुणान्विता ॥ ४ ॥ तस्यासंदर्शनादेवंक्षुभितौतौसुरोत्तमौ । विकारंमुनोवृद्धाकुंभेर्वीर्यसर्जतुः॥९॥निमेशापात्तत्रजातोवसिष्ठभगवानृषि ॥ अनंतरमृगस्त्यस्तुजातोव्यिस्तपोधनः ॥६॥ मलयस्यैकदेशेतुवैखानसविधानतः॥ सभार्यसंवृतोस्तिपस्तेपेसुदुश्चरम् ॥ ७॥ आस्तांत्यिौपुरादुष्टादौकृतयुगस्यतु ॥ ना माइल्खलवातापीदेवब्राह्मणकंटकौ ॥८॥ तयोरेकोऽभवन्मेषोद्वितीयोभोज्यदायकः ॥ श्राद्रक्रमेणतेनैवंवहोनाशीताद्विजाः ॥ ९ ॥ अथायामिन्दिनँदैत्योह्यगस्त्यसंन्यमन्त्रयत्॥ोज्यार्थब्राह्मणेःसार्द्धभूगुगर्गकुलोद्रवैः ॥१०॥ अगस्त्योप्यभवच्छूद्वेॉरेयरोपदार्पतः॥ सोऽपहत्वापचद्वौवातापमेपरूपिणम् ॥११॥ पििवष्यमाणेषुतेषुस्तिामतंप्राहदानवम्॥अगस्त्योभगवान्कुद्धसर्वमेदीयतामिति॥१२॥ मैपंमांसंतप्राददिल्वलकुपितस्तदा। भक्षयित्वाभवत्स्वस्थोनििर्वकारोमहामुनिः ॥ १३॥शुचिर्वभौततःप्राहवातापमिल्खलानैः। निष्क्रमस्वमुनेर्देभित्वाकस्मद्विलंबसे॥१४॥ तच्छुत्वागस्त्यविप्रोपउद्वारंकृतवान्गुरुम्। कुतनिष्क्रमणंग्राहभक्षितःसमयापुनः॥१६॥ जीर्णोऽयंभस्मभूतोऽयंवातापित्रैह्मकंटकः ॥ इल्वलोऽपिस्फुरक्रोधःोऽगस्त्येननिरीक्षितः ॥ १६ ॥ भस्मीभूतःक्षणेनैवतःशांतंजगद्व भौ ॥तेनवैरेणतेदुष्टानष्टशेषास्तुदानवाः॥१७॥ संमंत्र्यनिश्चयमेरौतोऽगस्त्यमुपागताः॥विवर्दयिषवस्तेजोमुनेरस्यादिवौकसः ॥१८॥||॥११