पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्वाकृतोपवासस्तुििवकल्पशतंवसेत् ॥१३५॥ तदंतेराजराजःस्याद्वन्नतांमेदंस्मृतम्।तद्वत्कल्पद्वयादूध्वैकरिभ्यांसंयुतंनरः॥१३६ ॥ हैमंरथंनरश्रेष्ठसर्वोपस्करणान्वितम् ॥ त्रिरात्रोपोषितोद्द्यात्फाल्गुन्यांभवनंशुभम् ॥ १३७॥ आदित्यलोकमाओंतिपूजितःससुरासुरैः ॥ सुरलोकमवाप्तोतिधांमव्रतसमन्वितम् ॥१३८॥त्रिसंध्यंपूज्यांपत्यमुपवासीविभूषणैः॥ पूर्णमास्यामवाप्तोतिमोक्षमिन्दुव्रतादिह॥१३९ ॥| दूत्वा सताद्वतीयायार्मिदोर्लवणभोजनम् ॥ कांस्यंसवराजेन्द्रदक्षिणासहितंतथा ॥ १४० ॥ समांतेगोप्रदोयाँतिविप्रायशिवमंदिरम् ॥ कल्पांतेराजराजःस्यात्सोमव्रतमिदंस्मृतम्॥१४१॥ प्रतिपद्येकभक्ताशीसमांतेकपिलाप्रदः ॥ वैश्वानरपुरंयाति आग्रेयव्रतमुच्यते॥१४२॥ एकादश्यांमाघमासेचतुर्दश्यष्टमीषुच ॥ एकभक्तिनयोद्द्याद्वालकान्यजिनानिच ॥ १४३ ॥ उपानहौकंवलांश्चचेत्रेछत्रादिकंत ॥ करपत्रादिकंचापियथाशाक्यविचक्षणः॥१४॥ब्राह्मणानांमहाराजसोऽश्वमेधफलंलभेत्।एतत्सौख्यव्रतंनामसर्वसौख्यप्रदायकम्॥१४५॥ दशम्यामेकभक्ताशीसमांतेदशधेनुदः॥ दिशश्चकाश्धनीर्दद्यान्नौरीरूपायुधिष्ठिर ॥ १४६॥ तिलोणेोपरिगताब्रह्मांडाधिपतिर्भवेत् । एतद्विश्वत्रतंनाममहापातकनाशनम् ॥ १४७॥ संपूज्यसितसप्तम्यांभानुधान्यानिसप्तयः ॥ ददांतनक्तभुग्राजलेवणेनसमंद्विजे ॥ १४८ ॥| सतारयतिसप्ताष्टौकुलान्यात्मानमेवच ॥ एतद्धन्यव्रतंनामधनधान्यप्रदायकम् ॥ १४९॥ मासोपवासीयोदद्याद्धेर्नुविप्रायशोभनाम् ॥ सवैष्णवंपदंयातिभीमव्रतमिदंस्मृतम् ॥१५० ॥ पक्षोपवासीयोद्द्याद्विप्रायकपिलाद्वयम् ॥ सब्रह्मलोकमामोतिपूजितःसुरसत्तमैः॥१५१॥ दूद्याशित्पलादूर्यमहींकृत्वातुकांचनीम् ॥ कुलाचलासिहितांतिलवस्रसमन्विताम् ॥ १५२॥ तिलोणोगितांब्राह्मणायकुटुंनेि। दिनंपयोव्रतस्तिष्ठद्रुद्रलोकेमहीयते ॥ १५३॥ एतन्महाव्रतंप्रोक्तसप्तकल्पानुवर्तकम् ॥ माघमासेऽथचैत्रेवागुडधेनुप्रदोभवेत् ॥ १५४ ॥ १ धामव्रतमिदं स्मृतम्-इ-पा०॥ २ पूजितं देवम्-इ०पा० ।३ कस्मिंश्चित्पुस्तके-“दवासितद्वितीयायाम-इयारभ्य'संतारयतिसाष्टौकुलान्यात्मानमे विच" इत्यन्त:सार्धनवलोकात्मको ग्रन्थः-“कार्तिकदितृतीयायांप्राश्यगोमूत्रयावकम् ॥-इत्येतदग्रेऽस्ति। ४ द्विजाश्याय-इ०पा० । ५ एतद्रानुव्रतंनाम