पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०पु०||गुडव्रतस्तृतीयायांसर्वोपस्करणैर्युतम् ॥ गौरीलोकमवाप्रतिपूज्यतेऽप्सरसांगणेः ॥ १५॥ उँमाव्रतमिदंप्रेतंसतानन्ददायकम्॥वत्सरं उ०प २१॥| वेकूभक्ताशीसभक्ष्यजलकुंभद्ः॥१६॥शिवलोकेवसेत्कल्पंप्राप्तित्रतमिदंस्मृतम्॥कार्तिकातुितीयायांप्राश्यगोमूत्रयावकम् ॥ १५७॥ गौरीलोकवसेत्कल्पंततेोराजाभवादह ॥ एतद्रुद्रव्रतंनाममहाकल्याणकारकम् ॥ १५८॥ चैत्रत्रिरात्रंनक्ताशीनद्यांन्नात्वाद्दातियः। अज्ञापयस्विनीपञ्चब्राह्मणायकुटुंबिने। १५९॥ नजायतेपुनरसौजीवलोकेकदाचन। एतद्वस्तव्रतंप्रोक्तसर्वव्याधिविनाशनम् ॥ १६०॥ कन्यादानंतुयकुर्यादुद्वाहंकारयेचयः। एकविंशतिकुलोपेतोब्रह्मलोकंसर्गच्छति ॥१६१॥ कन्यादानात्परंदानंन्चास्त्यभ्यधिकंकचित्। येकरिष्यंतिनृपतेषांलोकोऽक्षयोदिवि ॥१६२॥ तिलपिष्टमयंकृत्वागजहेमविभूषितम् ॥ कुर्यात्कुशमयंतद्वदारोहकसमन्वितम्॥१६३॥ नक्षत्रमालासहितंचामरापीडधारिणम् ॥ दशानाग्रवछनेत्ररक्तवस्रयुगन्वितम् ॥ १६४ । ताम्रपात्र्यांकुंडकंवाकृतंत्वाग्रमोदकम् ॥ प्रदद्याद्विजांपत्यंपूज्यमाल्यविभूषणैः ॥ १६५ ॥ कंठप्रम्णमाविश्यजलंमलविवर्जितः ॥ कांतारकाणिाद्येतत्कथितंतुयुधिष्ठिर ।। ॥१६॥कांतारकारिदुर्गेषुवारयत्यपेिदुष्कृतीन् ॥ इहलोकेपरेचैनात्रकार्याविचारणा ॥ १६७ । येकुवैतिदिनेपुण्येव्रतंपौरंदरंनराः ॥ तेषांपौरंद्रोलोकोभवेदाभूतसंपूवम्।॥ १६८ ॥ पयोव्रतस्तुपञ्चम्यांदत्वानागद्विजातये ॥ सौवर्णसर्पजनितंभयंतेषांनजायते ॥ १६९। सिताष्ट्रम्यांसोपवासोवृषभंयप्रयच्छति ॥ सितवसमाच्छत्रंघण्टाभरणभूषितम् ॥ १७ ॥ शिवलोकेवसेत्कल्पंतोराजाभवेदिह। वृषन्नतमिदंग्रेोक्तिसर्वधर्मप्रदायकम् ॥ १७१ ॥ उत्तरेत्यनेप्राप्तघृतप्रस्थेनयोहरिम्॥ स्नापयित्वाब्राह्मणायवडवांयप्रयच्छतेि ॥ १७२॥ सर्वकामसंयुक्तःपुत्रभ्रातृसमन्वितः ॥ सूर्यलोकेवसेद्राजन्नाज्ञीव्रतमिहोच्यते ॥ १७३ ॥ सकृन्नवूम्यांभोनपूजयेद्विन्ध्यवासिनीम् । |पुष्पधूपैस्ततोद्द्यात्पन्नरंशुकशोभितम् ॥ १७४॥ हैमंविप्रायशांतायसवामीजायतेनरः॥एतदाग्रेयमित्युकंवतमग्रिपदप्रदम् ॥१७९॥ द्वादश्यांगुह्यकानांचपललैक्षवसंयुतम् ॥ विप्रायभोजनंदत्वायःसयातिहरेर्पदम् ॥ १७६ ॥विष्कम्भादिषुर्योगेषुएकभक्तरतोनरः ॥१,१: १महानतम्-३०पा० । २ दरिद्राय-इ०पा० । ३ सर्वविन्नानेिवारणम्-इ०पा० । ४ विष्णुलोकं ततो ब्रजेत्-इ० पा०।५पुत्रपौत्रमन्वितः-३०पा० ।