पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|२२॥ उ०५ ब्रह्मचारीगृहस्थश्चवानप्रस्थोऽथाभक्षुकःएतेसर्वेप्रशंसंतिसर्वदामापमजनम्॥ बालास्तरुणकावृद्धानरनारीनपुंसकाः ॥१३॥||० ॥१२॥ स्नात्वामाषंशुभेतीर्थप्राणुवंतीप्सतंफलम् ॥ ब्रह्मक्षत्रावशांचैवमत्रवत्स्नानमिष्यते ॥ १४ ॥ तूष्णीमेवशूिद्रस्यस्त्रीणांचकुरुनंदन | माघमासेरटंयापकिश्चिदभ्युदितेरवौ।॥ १५॥ ब्रह्मन्नेवासुरापंवाकंपंतंपुनीमहे ॥ प्रासादायत्रसौवर्णात्रियश्चाप्सरसोपमाः ॥ १६ ॥ दकुिल्यावहायत्रनद्यःपायसकर्दमाः॥ तत्रतेयांतिमजंतियेमाधेभास्करोदये॥१७॥ यतिवत्पथिगच्छेतमौनीपैशुन्यवर्जितः ॥ यदीच्छे द्विपुलान्भोगांश्चन्द्रसूर्योपमान्गृहान्॥१८॥पुष्यफाल्गुनयेोर्मध्येप्रातःस्नायीभवेन्नरः॥पौर्णमास्याह्ममावास्याप्रारभ्यस्नानमाचरेत्॥१९॥ त्रिंशद्दिनानेिषुष्याणिमकरस्थेदिवाकरे। तत्रउत्थायनियमंगृह्णीयाद्वधिपूर्वकम् ॥ २० ॥ माघमासाममंपूर्णस्थाप्येहंदेवमाधवम् ॥ तीर्थः शीतजलेनित्यमितिसंकल्यचेतसा ॥२१॥ अप्रावृतशरीरस्तुयःकtस्नानमाचरेत् ॥ पदेपदेऽश्वमेधस्यफलंग्रामतिमानवः ॥ २१ ॥ तत्रस्नात्वाशुभेतीर्थदत्वाशिरसिंवैमृदम्॥ वेदोक्तविधिनाराजन्सूर्यस्यार्षीनिवेदयेत् ॥२३॥ िपतृन्तर्यतत्रस्थोद्यवतीर्यतोजलात्।। इष्टदेवनमस्कृत्यपूजयेत्पुरुषोत्तमम् ॥ २४ शङ्खचक्रधरंदेवंमाधवंनामपूजयेत् ॥ वहुित्वावधानेनतस्त्वेकाशनोभवेत्॥२५॥ भूशय्याब्रह्मचर्येणशक्तस्रानंसमाचरेत् ॥ अशक्तस्यर्धनायस्यस्वेच्छासातत्रकथ्यते ॥२६॥ अवश्यमपिकर्तव्यंमाघेस्नानामतिश्रुतिः॥ ईश्वरेणयथाकामंबलधर्मोऽनुवर्तते॥२७॥ ितलस्नायीतिलोद्वर्तीतिलभोक्तातिलोदकी॥तिलहोताचदाताचषतिलोनावसीदति ॥२८॥ तैलस्यामलकानांचतीर्थेदेयानिनित्यशः ॥ तथाप्रज्वालयेद्वह्निनिवातार्थद्विजन्मनाम् ॥२९॥ एवंस्नानावसानेतुभोज्यंदेयमवारितम्। भोजयेद्दजदंपत्याभूषयेदत्रभूषणेः॥३०॥ कंबलनिरत्नानिवाससिवििवधानिच। चोलकानिचदिव्यानिच्छाद्नपीस्तथा॥२१॥|| ॥१२ उपानहोतथागुमोदकैपापमोचकैः ॥ अनेन िविधनादद्यान्माधवीयतामिित ॥ ३२॥ अगम्यागमनस्तेयपापेभ्यश्वपरिग्रहात् ॥ १महत्-३०प० । २ सदा भवेत्-३०पा०। ३धनेशस्य-३०पा० ।