पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतानेवतोमंत्रन्विलिख्यकनकवितान् ॥ यजमानस्यशिरसिउठ्ठत्यास्तेनरोत्तम ॥१५॥ कूलशाद्रव्यसंयुक्तान्प्राप्तग्रहणपर्वणि। चन्द्रग्रहेनिवृत्तुकृतगोदानमङ्गलः ॥ १६ ॥ कृतस्नानश्वेतपटुंब्राह्मणायनिवेदयेत् ॥ अमेनावधिनायस्तुसग्रहँस्नानमाचरेत् ॥ १७॥ नत्स्यग्रहपीडास्यान्नचवंधुजनक्षयः ॥ परमसिद्धिमाप्रतिपुनरावृत्तिदुर्लभाम् ॥ १८ । सूर्यग्रहेसूर्यनामदामंत्रेषुकीर्तयेत् ॥ द्रव्यैस्तैरेवकथितंत्रानेकुरुकुलोद्वह॥१९॥ यइदंशृणुयान्नित्यंश्रावयेद्वापिमानवः॥सर्वपापविनिर्मुक्तःाक्रलोकेमहीयते ॥२०॥चन्द्रग्रहतृपर विग्रहणजपन्मांमंत्रैरिमैन्समभिमंत्र्यशुभोदकुंभात्॥न्नानंकरोतिनियमेनश्चयश्चपीडानतंग्रहकृताचपुनर्गुनोति ॥ २१ ॥ इतिश्रीभविष्ये महापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवाद्वेचन्द्रदित्यग्रहणानविधिवर्णनंनामपंचविंशत्युत्तरशततमोऽध्यायः॥१२५|युधिष्ठिरउवाच॥ गृहस्थोमरणेप्राप्तकथंत्यजतिजीवितम्एतन्मेहिगोविन्दपरंकौतूहलंहिमे॥॥ श्रीकृष्णउवाच ॥ नान्यदुष्कृष्टमुद्दिष्टतज्ज्ञेनानात्पर म्। तस्याहंलक्षणैवक्ष्येयजप्यंचमुमूर्षता॥२॥ यादृयूपश्चभगवांश्चतनीयोजनार्दनः॥ आसन्नमात्मनःकालज्ञावाप्राज्ञेयुधिष्ठिर ॥३॥ निधूतमलदोषश्चन्नातोनियतमानसः ॥ समभ्यच्र्यदृषीकेशंपुष्पधूपादिभिस्ततः ॥ ४ ॥ प्रणिपातैस्तवैःपुण्यैर्गेधेधूपैस्तुपूजयेत् ॥ दूत्वादानंचविप्रेभ्यविकूलादिभ्यएवच ॥५॥ समप्यैव्राह्मणेभ्यश्चदेवाचाद्युपयोगिच ॥ बंधुपुत्रकलत्रेषुक्षेत्रधन्यधनादिषु ॥ ६ ॥ मित्रवर्गेचराजेन्द्रममत्वविनिवर्तयेत् ॥ मित्राण्यमित्रान्मध्यस्थान्परान्स्वांश्चपुनःपुनः ॥ ७ ॥ अत्यर्थमपकारेणनोपकारेणचिन्तयेत् ॥ ततश्चप्रयतःकुर्यादुत्सर्गसर्वकर्मणाम् ॥८॥ शुभाशुभानांराजेंद्रवाक्यंचेदमुदीरयेत्॥परित्यजाम्यहंभोगांस्त्यजामिमुहृदोऽखिलान्॥९॥ भोजनंहिमयोत्सृष्टमुत्सृष्टमनुलेपनम् ॥ स्राभूषणादिकंगेयंदानमासनमेवच ॥ १० ॥ होमाद्यःपरार्थायेचनित्यक्रमागताः॥ नैमित्तिका स्तथाकाम्याश्राद्धधर्मादयोज्झिता ॥ ११ ॥ त्यक्ताश्चाश्रमिकाधर्मावर्णधर्मास्तथोज्झिताः ॥ पद्रयांकराभ्यांविहरन्कुर्वाणःकर्मचोद्वहन्। ॥१२॥नपापंकस्यचिन्याय्याप्राणिनःसंतुनिर्भयः ॥ नभसिप्राणिनोयेचयेजलेयेचभूतले ॥ १३ ॥ क्षितेर्विवरगायेचयेचपाषाणसंपुटे ॥ धान्यादिषुचवत्रेषुझायनेष्वासनेषुच ॥१४॥ तेस्वयंतुविबुध्यंतुदत्तेभ्योऽभयंमया। नमेऽस्तिबांधवःकश्चिद्विष्णुमुक्त्वाजगदुरुम् ॥१५॥