पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सावित्रीभवतिसादानंप्रयच्छति ॥ सदायझंसयजतेयोरोपयतिपादपम् । १२८॥||॥ १० ॥ अश्वत्थमेकंपिचुमंदमेकंन्यग्रोधमेकंदशचिविणकम् ॥ कपित्थविल्वामलकीत्रयंचपञ्चाम्रापीनरकंनपश्येत् ॥ ११ ॥ पुष्पोपगंधाढवफलोपगन्धंयपादपंस्पर्शयतेद्विजाय ॥ सत्रीसमृद्वंदवहुरत्नपूर्णलभेद्विमानप्रतिमंगृहँवै ॥ १२ ॥ प्रतिश्रयाश्रा न्तसमाश्रयत्वात्समीहितंतत्रफलंबुभुक्षोः ॥ अपत्यमेकंपरलोकहेतोर्विमृश्यतांकिंतरोनरोपिताः ॥१३॥ नखानिताःपुष्करिण्योरोप तानमहीरुहाः॥ मातुयौवनचौरेणतेनजातेनकिंकृतम्॥१४॥छायामन्यस्यकुवैतिष्ठतिस्वयमातपे ॥ फलंचिपरार्थेषुनस्वार्थेषुमहाद्रुमा ॥१५॥ अतःपरंप्रवक्ष्यामिवृक्षस्योद्यापनेविधिम् ॥ सर्वपापप्रशमनंसर्वकीर्तिविवर्द्धनम् ॥ १६॥ अपुत्रयापुरापार्थपार्वत्यामन्द्राचले ॥ अशोकःशोकश्मनःपुत्रत्वेपरिकल्पितः॥१७॥जातकर्मादिकास्तस्याक्रियाकिलबुद्धिमन्॥चरकापुिराणोक्तास्ताःशृणुष्वयुधिष्ठिरा|| ॥ १८॥ तोमूलोघनदलोवल्गुच्छायांगपलवः॥शीतवातातपसहसंस्कार्यस्तरुणस्तरुः॥१९॥ीनामकंटकीकुब्जकीटवृश्चिककीटरः | नोद्यप्यपादपःार्थशिष्टानांयोनसंमतः ॥२०॥ आलवालेसुविहितेशुभेवद्वचतुष्कके ॥ शोधयित्वातमुद्देशंसुगुकारयेत्ततः २१॥ सदैोवापर्नपार्थपादपानांप्रशस्यते ॥ शुमेििकथितग्रहनक्षत्रसंयुते ॥ ३२ ॥ पताकालंकृतपूर्वेद्युधिवासयेत् ॥ रक्तवत्रैःसमाच्छाद्यरक्तसूत्रेणवेष्टयेत् ॥२३॥ पिष्टातकेनावकिरेत्सर्वोपध्याचपादपम् ॥ स्थापयेत्पूर्णकलशांश्चतुर्दिक्षुविचक्षणः॥२४॥ पछवालंकृतसुखान्सितचन्दनचर्चितान् ॥ सितवासोयुगच्छान्सकलान्नत्नगर्भिणः॥२९॥ पताकालंकृताःसर्वेकार्यास्तत्सन्निधौटुमाः॥ मूलविन्यस्तकलशारक्तसूत्रावगुण्ठिताः॥ २६॥ रक्तपततिाच्छादैश्चर्चितासुमनोहरैः ॥ कलधौतमयान्यत्रफलानिदापंचवा ॥२७॥ ताम्रपत्र्यांसवीजनिसरनान्यधिवासयेत् ॥ तूर्यमङ्गलघोषेणचतुर्दिक्षुक्षिपेलिम् ॥ २८॥ इन्द्रदिलोकपालेभ्योभूतेभ्योमंत्रविद्वरुः॥| ॥१२ ततःप्रभातेविमलेकुंडंकृत्वासमेखलम् |२९|ग्रहयज्ञविधानेनशांतिकर्मसमारभेत्। सुवर्णालंकृतान्कृत्वाब्राह्मणान्वेदपारगान्॥३०॥ चतुरोऽष्टयथाशक्यावासाभिरिभपूजयेत् ॥ ितलाज्येनचोमश्याष्टिपुष्करसदा॥३१॥ मातरंस्थापियत्वामेजयेकुसुमाझतेः॥