पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्यांनावासकृन्नद्यांगाणपत्यमवाप्यात्। तस्यामथनृसिंहाख्यंतीर्थकल्मषनाशनम्।हरिणाष्ट्रसिंहवपुषायत्रस्नानंकृतंपुरा॥५॥ौवी रराजस्यपुरात्रेयोभूत्पुरोहितः॥ तेनचायतनंविष्णोःकारितदेविकातटे ॥ ५६ ॥ अहन्यहनिशुश्रूषांपुष्पधूपानुलेपनैः ॥ दीपदा नादिभिश्चैवचक्रेतत्रसवैद्विजः ॥ ५७ ॥ कार्तिक्यांदीपकस्तत्रप्रदत्तस्तेनचैकदा ॥ आसीन्निर्वाणभूयिष्ठोदेवार्चसुरतोनिशि ॥ ५८ ॥ देवतायतनेवासीतत्राहमापमूषिका ॥ प्रदीपवर्तिहरणेकृतबुद्धिर्वरानना ॥ ५९ ॥ गृहीताथमयावर्तिधृकदंशोररासच ॥ नष्ट चाहंततस्तस्यमार्जारस्यभयातुरा ॥ ६० ॥ वक्रप्रतेिनपश्यंत्यासदीपःप्रेरितोमया ॥ जज्वालपूर्ववद्दीप्यातास्मिन्नायतनपुनः ॥ ६१ ॥ १मृताहंचपुनर्जतावैदर्भराजकन्यका ॥ जातिस्मरामहीयस्यमहिषीचारुधर्मणः ॥६२॥ एषप्रभावोदीपस्यकार्तिकेमासिशोभनः ॥ द) तस्यायतनेविष्णोर्यस्येयंयुष्टिरुत्तमा।॥६३॥ असंकल्पितमध्यस्यप्रेरणंयन्मयाकृतम् ॥ केशवेबालदीपस्यतस्येदंभुज्यतेफलम् ॥६४॥ एतस्मात्कारणाद्दीपानहमेतानहर्निशम् ॥ प्रयच्छामिहरेर्गेहेजातमस्यमहाफलम् ॥ ६६ ॥ एवमुक्त्वासपनासादापदानपरायणा ॥ वभू वदेवदेवस्वकेशवस्यगृहसदा ॥ ६६ ॥ ततःकालेनमहतासहराज्ञामहात्मना ॥ विष्णुलोकमनुप्राप्तापंचत्वंप्राप्यमानदा ॥ ६७॥ तंलो| |कमासाद्यनूपेणसासाराजपत्नीकमलाभनेत्रा ॥ मेमहीपालमुद्घसमेतदीपप्रदानात्सकलार्तिहीना ॥६८॥दीपनमपिपुण्यतरंव दैििवप्रागिोमुकूलैकगृहांगणेषु । तदानदीतूपूषाथपथांघकोरेगच्छन्नरपततिनस्खलतेकदाचित् ॥ ६९ ॥ इतिश्रीभविष्येमा पुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदीपदानविधिवर्णनंनामत्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ कार्तिक्यामथवामाध्यामयमेवयुधिष्ठिर ॥ १ ॥ चैत्र्यामथतृतीयायांवैशाल्याद्वादशेऽह्निवा॥ खंडनीलंशंखपासपटुंधौतपुष्पकम् ॥ २॥ गोभिश्चतुर्भिसहितंसृजेचैवविधिंश्शृणु ॥ यदुवाचपुरागोंगोकुलेऽनघपांडव ॥ ३ ॥ तत्तेहंचप्रवक्ष्यामिविार्धगर्गप्रचोदितम् ॥ मात रंस्थापयित्वाग्रेपूजयेत्कुसुमाक्षतैः ॥ ४ ॥ मातृश्राद्धंततःकुर्यात्सदाभ्युदयकारकम् ॥ अकालमूलंकलामश्वत्थदलशोभितम् ॥६॥ तवविद्वाजपित्वातुस्थापयेदुद्रदेवताम् ॥ सुसमिळंतःकृत्वावह्निमंत्रपुरःसरम् ॥ ६ ॥ अथैनंजुहुयात्पभिःपृथगाहुतिसंज्ञितैः ॥