पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आध्योव्याधयश्वयतिनाशंनसंशयः॥ ५०॥पुत्रपौत्रसमायुक्तःसुखंतिष्ठतिमानवः॥ पुण्यापवित्राजयदासर्वान्निविनाशिनी॥६१॥ एषातेकथितापार्थतिर्थानामुत्तमातिथिः॥५२॥वृत्तेतुषारसमयेसितपञ्चदश्यांप्रातर्वसन्तसमयेसमुपस्थितेच ॥ संप्राश्यचूतकुसुमंसहचन्दने नसत्यंहिपार्थपुरुषस्ससुखीसमांस्ते ॥ ५३ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेफाल्गुनपूर्णिमोत्सवर्णनं नामद्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ ॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ संत्यज्यालिकुलालीढकुसुमानिमृदून्यपि ॥ द्मनेनक थंलाकैःपूज्यतेनाकनायकाः ॥ १ ॥ दोलांदोलनमाहात्म्यंरथयात्रामहोत्सवम् ॥ कथयस्वामलंप्राज्ञयादवांभोजभास्कर ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ पार्थार्थजनसदृक्षांतिधामधरापते ॥ यदेतद्भवतापृष्टतच्छुणुष्ववदा मत ॥ ३ ॥ पुरापुराणामावासमद्रचारु कंदरे। गन्धाधारीकुलालीडोजातोद्मनकस्तरुः ॥ ४ ॥ तस्यगंधमनात्रेयमाघ्रायसुरयोषितः ॥ मदनोन्माद्वशागागायतिचहसंतिच ॥| मानसंमानिीनांतुपुनर्गधेनधितम् ॥ ७ ॥ गंधेनाकुलितंलोकंदृशाब्रह्मातमब्रवीत् ॥ शमनिर्मितयावाचारोषात्प्रस्फुरिताधरः ॥८॥ ॥ ब्रह्मोवाच ॥ ॥ जातस्त्वंलोकदमनालूनंदमनकोमया ॥ जगद्वाघूर्णसेकस्मात्कर्मनैतत्तवोचितम् ॥ ९ ॥ यत्संतस्त्वनुमन्यं तेसर्वातिशायवर्जितम्। यत्सेवेतनःकर्मयत्रोद्वेगोनधीमताम् ॥ १० ॥ एकस्याप्यपकारंयःकरोतिसनराधमः ॥ बहूनामपकारायसं प्रवृत्तःकिमुच्यते ॥ ११ ॥ दृष्टार्थबाधकंकर्मनकर्तव्यंकथंचन ॥ अदृष्टप्रतिसंदेहसोस्माभिरनुमीयते ॥ १२ ॥ तत स्वयंप्रभवतिदैवेपित्र्येचकर्मणि। भोगार्थेचत्रिभुवननिरादेयोभविष्यति ॥ १३॥ ॥ दमनकउवाच ॥ ॥ पुरुषादैवमारब्धंनक्रोधान्ना र्थकारणात् ॥ स्वभावएषमेब्रहंस्त्वयासृष्टःपुराविभो ॥ १४ ॥ यायस्यजंतोप्रकृतिःशुभावायदिवेतरा ॥ सतस्यामेवरमतेदुष्कृतेसुकृते । तथा।। १५॥ तत्स्वभावप्रवृत्तस्ययदिशापस्त्वयामम ॥प्रदत्तकिंकरोम्येतन्नकृत्यमपराध्यति ॥ १६ ॥ युक्तियुक्तवचःश्रुत्वाद्मनेन १समस्ते-६० पा० । ते त्वया समस्तुल्य इत्यर्थः ।