पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जगुर्गधर्वपतयोननृतुश्चाप्सरोगणाः ॥ उच्छलतालवाद्यानिवाद्यंतिस्मचारणाः ॥ ३९ ॥ चेलुकुलाचलाःसवेंचुक्षुभुःसप्तसागराः ॥ ववुवाता:निर्वातादेवेदोलशंसमास्थिते ॥ ४० ॥ आलोक्यव्याकुलोकंदेवाशकपुरोगमाः। उपेत्यप्रणिपत्योचुःसर्वपापहरंपरम्॥४१॥ उपारमस्वभगवन्भवत:क्रीडयानया ॥ जगद्वयापद्यतेदेवचलितःसागरश्चयत् ॥ ४२॥ गीर्वाणगीर्भि:संदृष्टःशंकरोलोकशंकरः ॥ समुत्प|} पातोलातःप्रहर्षोंत्फुललोचनः ॥ ४३ ॥ उवाचवचनंपार्थसुरसार्थस्यपश्यतः । सानुकंपुंसुललितविस्फुटार्थपद्माक्षरम् ॥ ४४ ॥ ॥ श्रीमहादेवउवाच ॥ अद्यप्रभृतियेोलाक्रीडांपुष्करिणीतटे ॥ वसंतेकारयिष्यंतिमंडितेविदशांगणे ॥ ४५ ॥ नेत्रपट्टापटच्छब्रांप द्मरागविभूषिताम् ॥ आतपत्रेणसंयुक्तांविन्यस्तकनकांडकाम् ॥४६॥विचित्राभरणाभाभिराभासितदिगंतराम् ॥ तारकाशांतचित्रांगपु }ष्पमालामनोरमाम् ॥ ४७ ॥ मालांविद्याधराक्रांतांप्रांतरोपितदर्पणाम् ॥ छत्रचामरसंछन्नांयथाशक्याप्यलंकृताम् ॥ ४८॥ अमिका यैततःकृत्वाक्षिवाचैवदिशांवलिम् ॥ तस्यामारोपयेद्देवमिष्टदृष्टजनावृतः ॥ ४९ ॥ मूलमत्रेणदेवानांप्रोतंदोलाधिरोहणम् ॥ पार्थस्थो ब्राह्मणोंविद्वान्पठेद्वामंत्रमुत्तमम् ॥ ५० ॥ गंभीरांतरनिोंपैर्ललनानांचनिस्वनैः ॥ स्तुतिमंगलाब्दैश्चपुष्पधूपाधिवासिताम् ॥ ५१ ॥ |एतस्मिन्नन्तरेनारींदोहनायनिकुट्टकाम् ॥ प्रवेशयेत्कुंकुमाब्यांक्रीडावर्णप्रियैःसह ॥ ५२ ॥ सुवर्णश्रृंगिणाम्रोतंस्मितदंतांशुकर्बुरम् ॥ लगमानंजलंचांगेकस्यनस्यात्सुखप्रदम् ॥५३॥ जलसंछित्रक्सनोरशानादाममंडितः ॥ कम्बुग्रीवोछसन्सर्वोवभूवगणिकागणः ॥ ६४ ॥ (कुंकुमक्षोदतांबूलपुष्पमालाकुलोजनः ॥ तांविहायजलक्रीडांनान्यस्यांविद्धेमनः॥ ५ ॥ पीतशीतजलाघाताडितोऽपिजनःसुखम् ॥ मन्यतेनियतकोपिप्रभावोऽयमनंगजः ॥५६॥ एवयेतुगमिष्यंतिनरात्र्मतयागतम् ॥ नीरुजस्तेभविष्यंतिसुखिताःारदांशतम् ॥५७॥ पुत्रपौत्रसमायुक्ताधनधान्यसमायुताः ॥विटत्यसुखसंपत्तौतोयास्यंतिमत्पुरम् ॥ ५८ ॥ प्राप्तवसंतसमयेसुरसत्तमानामान्दोलनंसुरवरा ननुकूर्वतये । तेप्रापुर्वंतिभुविजन्मतरोऽफलानिदुःखार्णवात्कुलातान्यपितारयति ॥ ५९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्व |णिश्रीकृष्णगुधिष्ठिरसंवादेआन्दोलकविधिवर्णनंनामत्रयस्त्रिादुत्तरशततमोऽध्यायः ॥ १३३॥ छ ॥ ॥ श्रीकृष्णउवाच । । रथया