पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लंबोदरकरशतगृहीतकनकोत्पलः॥२४॥प्रयातःस्वरथारूढकृतूकर्णकुलाकुलः॥ एवंदेवपरिवृतोभगवानोवृषध्वजः ॥ २९॥ रथा| रुठरमूढात्मामत्र्यलोकमवातरत् ॥ यावन्पश्यतिदेवेशस्तावत्सर्वतदक्षरम् ॥२६॥ नारदेनयथैवोक्तस्तावत्सर्वतदक्षरम् ॥ नारदेन यथैवोतंजगदानन्दनिर्भरम् ॥ २७ ॥ देवैसाईपशुपतिर्यावत्पश्यतिविस्मितः ॥ तावत्तस्यैवाहिगणापरंब्रह्मसमंजसम् ॥२८॥ गा यंत्केिचित्सोत्कंठंत्यन्येमर्पितः ॥ वाद्यंत्यपरेतुष्टाजहसुकेचिदुल्वणम् ॥ २९॥ वाद्यंत्यन्यथावाद्यगायत्यन्योन्यथागणाः । अन्योन्यथाप्रनृत्यंतिचित्रंचैत्रस्यचोष्टतम् ॥३०॥ नीलोत्पलाभनयनैर्विलसत्प्रांततारकैः ॥ क्रीडारातभिरारब्धमालापैश्वसरैरपि ॥३१॥ सुराणांक्षोभमालक्ष्यभगवागोवृषध्वजः ॥चिन्तयामाससुमहान्कार्ययोगोखुपस्थितः ॥३२॥ अनर्थमुत्थितंतद्वत्तद्विघाताययेजनाः॥ नयंतेयेतिमूर्खत्वादापदोऽभिभवंतिान्॥३३॥ वसंतःस्वमिभक्त्वामान्यपुष्पाकरंयदा।उन्मादाब्यजनोरक्षकार्यकायद्वयंमम॥३४॥ संचिंत्यैवंसमानाय्यवृतंग्राहशंकरः॥ तमानीतोमासमेकंस्थातव्यंभवतावि ॥३५॥ तिपक्षसहायोऽयंसूर्वभूतसुखप्रदः ॥ भवत्य तिमहानंदोविशेपेणदिवौकसाम् ॥ ३६ ॥ योयथारंथमारूढःसमायातःसमीशितुः ॥ वर्षेवर्षेसतेनैवसंस्थानेनागमिष्यति ॥ ३७ ॥ कारयिष्यन्तियेमत्र्यारथयात्रामहोत्सवम्॥ तेदिव्यभोगभोक्तारोभविष्यन्तिनिरामयः ॥३८॥ एवमाभाष्यभगवान्वसंतंचततःसुरैः ॥ |} संस्तुतोऽथनतश्चापिस्वस्थानमगमत्ततः॥३९ ॥ ॥ युधिष्ठिरउवाच। थकमात्मकःकार्यकार्यायात्राकथंभवेत् ॥ आरोपयेत्कथं देवान्नथेवदजगत्पते ॥ ४० ॥ श्रीकृष्णउवाच ॥ सुविचित्रंचित्रततुंश्रेष्ठकाष्ठमयंरथम् ॥ सुट्टाक्षंदृढावधंसुचक्ररथकूबरम् ॥ ४१। अथवावंशविहितंनेवपट्टपटावृतम् ॥ तारकाशातचित्रांशंपुष्पमालाविभूपितम् ॥ ४२ ॥ तिगोयुगसंयुकंपञ्धवाणपताकिनम् ॥ |छत्रचामरशोभायंस्थापयेद्रवनाङ्गणे ॥ ४३॥ वैश्वदेवंततःकुर्याद्रहयज्ञविधानतः ॥ चतुश्चरणकैर्मत्रैर्विप्रशान्तिकपौष्टिकैः ॥ ४४ ॥ आरोपयेद्रथेदेवंमूलमंत्रेणमंत्रवित् ॥ वेदोंौरथौराणैर्गधधूपाधिवासिते॥ ४५ ॥ रथतिष्ठन्नयतिवाजिनःपुरोयत्रयत्रकामयतेसुसारथिः ।॥