पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमंलोकपालाख्यंचतुरसंसकर्णिकम् ॥१५॥ यमेन्द्रधनदैर्युतंवरुणेनसमंततः ॥ वृतंखंडाकंरम्यंद्वितीयंरक्तचूर्णितम् ॥ १६ ॥||उ०प० तृतीयंक्षेतकंचित्रमष्टास्रांपटकंशुभम् ॥ चतुर्थमिन्द्रगोपालवृत्तंमातृसमावृतम् ॥ १७ ॥ पञ्चमंचाष्टकोणंतुशुकंधार्तुविचित्रितम् ॥|| ०१: कृष्णकर्णिकयाषटंवृतंबुदुशोभितम् ॥ १८ ॥ सप्तमंचाष्टकोणंतुगाविद्याधरैर्युतम् ॥ अष्टमंपिटकंवृत्तंवरत्रासूत्रवेष्टितम् ॥ १९ ॥ नवग्रहयुतंदीप्तनवमंचूसचंडिकम् ॥ ब्रह्मविष्ण्वीशसहितंदशामंशिवसंस्थितम् ॥२०॥ कृष्णमेकादशंवृतंयमयुतंयुधिष्ठिर ।। छात्रं द्वादशमंशुकुंध्र्वजदीर्घत्रयोदशम्॥२१॥ सकुशंपुष्पस्रग्दामपंटीचामरचर्चितम् ॥ बंधयित्वाचंद्रपादैरज्जुभिस्थूणिकांनरैः॥ २२ ॥ शूनरुत्थापयत्पार्थहुत्वावैश्वानरंद्विजान् ॥ दक्षिणभिश्चसंपूज्यगुडपायसपूपकैः॥२३॥ कुर्यान्महोत्सवंराजदिनानिवसप्तवा ॥ #; णीयेमेहादानैर्नटैगीतैःकथानकैः ॥ २४ ॥ चक्रदोलाधरोत्सर्गेककॅटैर्मलयोधनैः ॥ वेश्यांगनानरैष्टयूतक्रीडामहोत्सवैः ॥ २५ ॥ कपूरवस्रदानेश्वसम्मानैश्चपरस्परम् ।। रात्रौप्रजागरकारक्षणायप्रयत्नतः ॥ २६ ॥ काकोलूककपोतानांयेनपातोनविद्यते । १॥२८॥ तस्मिन्देशेमुत्थानमिन्द्रकेतोर्नकारयेत् ॥ यावतुनीयतेस्थानाद्न्यस्माद्रजोवजः ॥२९॥इंद्रध्वजसमुत्थानंप्रमादान्नकृतं यांदे ॥ ततोद्वादशमेवर्षेकर्तव्यंनांतरेपुनः ॥३०॥ कथंचिद्यदिविश:स्याद्विपाकंमेनिोधवै ॥ छत्रभगच्छत्रभंगोध्वजराष्ट्रविनश्यति ॥३१॥ मूस्तकेमन्त्रविच्छेदोमुखेमुख्यवलक्षयः ॥ बाहुदंडेवदेत्पीडजठरेजाठरंभयम् ॥३२॥ वरत्रायमित्रनाशःस्थूणकासुदातयः॥ क्षयंगच्छं। तिराजन्द्रतस्माद्यत्नात्पुरंदरम् ॥३३॥ उत्थाप्यपूजयेद्रत्यादिवारात्रमतंद्रितः ॥ प्रमादात्पतितेभग्रेगतेचेन्द्रध्वजेद्विधा ॥ ३४॥ सो| वणेरोप्यकंकृत्वापूर्णमुत्थापयेद्वजम् ॥ शांतिकंपौष्टिकंकृत्वाद्विजेभ्योत्रंप्रदापयेत् ॥ ३५॥ वपुषैःकर्कटभिश्चनालिकेरैकपित्थकैः ॥||..... ॥१४ बीजपूरेसनागैर्भक्ष्याविषेस्तथा॥३६॥ नैवेद्यदिभिरभ्यच्यमंत्रेणानेनोपयेत् । ब्रहस्तसुरान्निवहुनेत्रपुरंदू ॥३७ ॥ क्षेमार्थ| | १ स्मृतम्-इ०पा० । २ मातृसमन्वितम्-इ०पा० । ३ धातुविवर्जितम्-इ•पा०। ४ वजदीर्घ त्रयोदशम्-इ०पा० । ५ पकात्रैः-इ० पा० ।