पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यनितान्यक्षयाण्याहुर्मयैर्वसंप्रदर्शितम् ॥६०॥ यदस्यांदीयतेदानंस्वल्पंवायढ़िवावहु। तदक्षयंभवेत्सर्पविष्णोऽप्रतिकरंपरम्॥६१॥विष्णु नावसुधालब्धाष्ट्रीतेनवलपुनः ॥ उपकारक्रोदत्तश्चासुराणांमोत्सवः ॥ ६२ ॥ ततःप्रभृतिराजेन्द्रप्रवृत्ताकौमुदीपुनः ॥ सर्वो। पद्रवविद्रवीसर्वविन्नविनाशिनी॥६३॥ लोकशोकहरीकाम्याधनुष्टिसुखावहा। कुशब्देनमीशेयामुदाहऐंततःपरम् ॥६४॥ धातुझे। नैगमज्ञेश्चतेनैषाकौमुदीस्मृता ॥ कौमोदन्तेजनायस्यांनानाभावैःपरस्पराः ॥ ६५ ॥ दृष्टास्तुष्टासुखायत्तास्तेनैषाकौमुदीस्मृता ॥ कुमुदनिवलेर्यस्मादीयन्तेऽस्यांयुधिष्ठिर ॥६६॥ अर्थाथैपार्थभूमौर्तेनपाकौमुदीस्मृता।॥एकमेवमहोरात्रंवर्षेवर्षेविशांपते ॥६७॥ दत्तं नवराजस्यआदर्शमिवभूतले ॥ यकरोतिनृपोराष्ट्रतस्यव्याधिभयंकुतः ॥ ६८ ॥ कुतईतिभयंतत्रनस्तिमृत्युकृतंभयम् ॥ सुभिक्षेममारोग्यसर्वसम्पदउत्तमाः ॥६९॥ नीरुजश्चजनाःसर्वेसर्वोपद्रवार्जताः ॥ कौमुदीकरणाद्राजन्भवतहमतिले ॥७०॥ योया दृशेनभावेनतिष्ठत्यस्यांयुधिष्ठिर ॥ इर्पदैन्यादिरूपेणतस्यवर्षप्रयातिहि ॥७१॥ रुदितेरोदितिवर्षद्वष्टोवर्षप्रहृष्यति ॥ भुक्तोभो क्ताभवेद्वर्षस्वस्थःस्वस्थोभवेदिति ॥७२॥ तस्मात्प्रदृष्टस्तुष्टश्चकर्तव्याकौमुदीनरैः ॥ वैष्णवीदानवीचेयंतिथिःपैत्रीयुधिष्ठिर ॥७३॥ उपशमितमेघनादप्रज्वलितदशाननंरमितरामम् ॥ रामायणमिवसुभगंदीपदिनंहरतुवोदुरितम् ॥ ७४ ॥ कूष्माण्डदानरम्यंकुवलयु ण्डेश्वधातुकाभद्रम्॥ शरिदवागितनिद्रीपनिंहरतुवादुतिम्॥७५॥दीपोत्सवेजनितसर्वजनप्रमोदांकुवैतियेसुमनसोवालेिराजपूजाम्॥ दानोपभोगसुखवृद्धिशाताकुलानांहर्षेणवर्षामिहपार्थिवयातितेषाम् ॥ ७६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिर । संवादेदीपालिकोत्सववर्णनंनामचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४०॥ ॥ छ ॥ ॥युधिष्ठिरउवाच ॥ ॥ कथयस्वमहाभा गसर्वज्ञोह्यसियादव ॥ सर्वकामाप्तयेकृत्यंकथंशांतिकपौष्टिकम् ॥१॥॥श्रीकृष्णउवाच ॥ ॥श्रीकामःान्तिकामोवाग्रहयज्ञसमारभेत्। ॥१४३ दृष्टवायुपुष्टिकामोवातथैवाभिचन्पुनः॥२॥ सर्वशास्त्राण्यनुक्रम्यांक्षप्यग्रन्थविस्तरम्॥ ग्रहशांतिप्रवक्ष्यामिपुराणश्रुतिभाषिताम्॥३॥