पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३शतरथास्तथानागान्सहस्रतुहयास्तथा आक्रांतःसमहाभागस्तैम्लेच्छेदैभयोधिभिः ॥ त्यक्त्वाराष्ट्रचनगरसैकाकीवनमाययौ ॥ ६ ॥ तीर्थव्याजेनसनृपपुरींकाशींसमागतः। तत्रनारायणदेवंडसर्वगृहेगृहे ॥७॥ ददर्शनगरींचैवधनधान्यसमन्विताम् ॥ यथाद्वारावतीज्ञेयातथासाचपुरीशुभा ॥८॥विस्मितश्च द्रचूडश्वदृष्टाश्चर्यमनुत्तमम् ॥ सत्येनरुद्वितांलक्ष्मींशीलधर्मसमन्विताम् ॥ ९ ॥ दृष्टाश्रुत्वासदांनंदंसत्यदेवप्रपूजकम् ॥ पतित्वातचरण योःप्रणनाममुदायुतः ॥ १० ॥ द्विजराजनमस्तुभ्यंसदानंदमहामते ॥ भ्रष्टराज्यंचमांज्ञात्वाकृपयामांसमुद्भर ॥ ११ ॥ यथाप्रसन्नेो| भगवलक्ष्मीकान्तोजनार्दनः ॥ तथातद्वदयोग्यव्रतंपापप्रणाशनम् ॥ १२' । सदानंदउवाच । ॥ दुःखशोकादिशमनंधनधान्य प्रवर्धनम्। सौभाग्यसंततिकरंसर्वविजयप्रदम् ॥१३॥ सत्यनारायणव्रतंश्रीपतेस्तुष्टिकारकम्॥ यस्मिन्कास्मादिनेभूप्यजेचैवनिशामु स्॥१४॥ तोरणादिप्रकर्तव्यंकटूलीस्तंभमंडितम्॥पंचभिःकलशैर्युतंध्वजपंचसमन्वितम्॥ १९॥तन्मध्येवेदिकांरम्यांकारयेत्सत्रतीद्विजैः ॥ तत्रस्थाप्यशिलारूपंकृष्णंस्वर्णसमन्वितम्॥१६॥कुर्याधादिभिःपूजांप्रेमभक्तिसमन्वितः॥भूमिशायीहरिंध्यायन्सत्यरात्रंव्यतीतयेत्।१७॥ तिश्रुत्वासनृपतिकाश्यांदेवमपूजयत् । रात्रौप्रसन्नोभगवान्ददौराज्ञेऽसिमुत्तमम्॥१८॥शत्रुपक्षयकरंप्राप्यखड्रनृपोत्तमः ॥ प्रणम्यचसदा नन्दकेदारमणिमाययौ॥ १९॥ हवादस्यून्पष्टिशतांस्तेषांलब्वामहछनम् ॥ प्रिपूजयामासनर्मदायास्तटेशुभे ॥ २० ॥ पौर्णमास्यां विधानेनमासमासेनृपोत्तमः ॥ अपूजयत्सत्यदेवप्रेमभक्तिसमावितः ॥ २१ ॥ तद्वतस्यप्रभावेनलक्षग्रामाधिपोऽभवत् ॥ राज्यंकृत्वासष |ष्टट्यब्दमन्तेविष्णुपुरंययौ ॥ २२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगवडापरपर्यायेकालयुगीयेतिहासमुचयेचंद्रचूडे १द्वारोनामषडिंशोऽध्यायः ॥२६॥सूतउवाच ॥अथेतिहासंशृणुयाद्यथाभिछाकृतार्थिनः॥विचरंतोवनेनित्यंनिषादाकाष्टवाहिनः॥१॥ वनात्काष्ठानिविक्रतुंपुरींकाशययुःकचित् ॥ एकस्तृषाकुलोयातोविष्णुदासाश्रमंतदा ॥ २ ॥ ददर्शविपुलैश्वयंसेवितंचद्विजैरिम्। जलंपीत्वाविस्मितोऽभूद्रिक्षुकस्यकुतोधनम् ॥३॥ योदृष्टोऽकंचनोविोदृश्यतेऽद्यमहाधनः॥ इतिसंचिंत्यहृदयसपप्रच्छद्विजोत्तमम्॥४॥ ]