पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३॥ यच्छमे ॥७४॥ यएवंपुरतोदत्वपूर्वोक्तविधिनातव॥ रात्रौजागरणंकुर्याद्भक्तियुतेनचेतसा।॥७५॥ गीतनृत्यविनोदेनउपाख्यानेश्व"| पितृदेवताः॥७७॥ ब्राह्मणांश्चसपत्नीकान्परिधाप्यानुभोजयेत् ॥ दक्षिणाश्वयथाशक्त्याग्रदायचक्षमापयेत् ॥ ७८ ॥ दीनांधवधिरान्पंगून्सीस्तान्परिता यत् । पश्चात्पारणकंकार्यमुपवासीभवेद्यद ॥७९॥ मधुरंपयायुतंसुहृद्रिौधवैसह ॥ एवमेतद्रतंकार्यमेकादश्यांशुचिस्मिते॥८०॥ शुकृायामथकृष्णायांतृतीयायांतथातिथी। संक्रांतिवासरेवापिव्यतीपातेचवैधृतौ ॥८१॥ यदावाजायतेवितंचित्तंचवरवर्णिनि । गवा निकाप्रदातव्याकृष्णोमेशीयतामति ॥८२॥ एकृतेचयत्पुण्यंतव्राक्यनिवेदितुम् ॥ अपिवर्षसहस्रणकुललक्षशतैरिप ॥ ८३ ॥ कल्पकोटिसहस्राणिकल्पकोटिशतानिच ॥ ब्रह्मलोकंसमासाद्यप्रतिमोतिब्रह्मणा ॥ ८४ । ब्रह्मलोकादुद्रलोकंतत्पविष्णुसंनिधौ । इन्द्रादिलोकपालनांद्रतीलोकमवाणुयात् ॥८१॥ ततोभुक्त्वाशुचिश्रीमान्भोगाँधैलोक्यसुंदर । चक्रवर्तीभवेद्रौव्रह्मण्योंवैष्णव स्तथा।। ८६। यइदंशृणुयान्नित्यंाच्यमानंसमंततः ॥ कुलसप्तकमुद्धृत्यवैष्णवंलोकमायुयात् ॥ ८७ ॥ त्वयाकांचनपुर्याख्यंत्रतमेत; त्कृतंपुरा ॥ तेनपुण्येनलब्धोऽहंभर्तात्रैलोक्यपूजितः ॥ ८८ ॥ इति श्रीभविष्येमहापुराणेश्रीविष्णुलक्ष्मीसंवादेकांचनपुरीव्रतवणनंना | पूर्वान्भविष्यांश्चस्वकुलेसप्तमानवान्॥१॥तेनकन्याप्रदानेनसतारयत्यसंशयम्॥लोकानाप्तोतिचतथादक्षस्यैवप्रजापतेः॥२॥ प्राजापत्येनाव धिनाआत्मानंचसमुद्धरेत्॥महत्पुण्यमवाप्तोतिस्वर्गलोकंचगच्छति॥३॥भूगावप्रदानानिगजदानंतथैवच ॥ दत्वातुवर्णहीनायघोरेतमसिम| जति ॥४॥ बहुवर्षसहस्राणिपुरीषंकाकमश्रुते॥ शुल्केनदत्वाकन्यांचघोरंनरकमाणुयात् ॥५॥ हून्यब्दसहस्राणितथाअशुचिभुङ्कनः ॥ सवर्णाचसवर्णेभ्योद्द्यात्कन्यांयथाविधि ॥६॥ त्वाचाधिकवर्णायद्विगुणनिर्गुणतथा॥ द्विजपुत्रमनार्थासंस्कुर्याद्यश्चकर्मभिः ॥७॥