पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजितः॥जायतेपुरुषोलोकेसर्वकामसमन्वित॥६॥विधिवक्ष्यामिराजेन्द्रलवणस्येहकल्पना। गोमयेनोपलिसेनदर्भसंस्तरसंस्थितम् ॥७॥ आविकंचर्मविन्यस्यपूर्वाशाभिमुखंस्थितम् ॥ वत्रेणाच्छादितंकृत्वाधेनुकुर्वीतबुद्धिमान् ॥८॥ आढकेनैवकुर्वीतबहुवित्तोऽल्पवित्तवान् ॥ स्वर्णशृङ्गरौप्यखुरामिक्षुपादांफलस्तनीम् ॥९॥ कार्याशर्करयाजिह्वागन्धप्राणवतीतथा ॥ समुद्रोद्रजेशुक्तीकणैतस्याप्रकल्पयेत् । ॥१०॥कंबलंपट्टसूत्रेणग्रीवायांघण्टिकांतथा ॥ श्रृंगेचंदनकाष्ठाभ्यांमौक्तिकेचाक्षिणीउभे ॥ ११ ॥ कपोलसकुपिण्डाभ्यांयवानास्येप्रदा |पयेत् ॥ तिलान्पार्थेप्रकुर्वीतगोधूमांश्चैवभक्तितः ॥१२॥ एवंवैसप्तधान्यानेियथालाभंप्रकल्पयेत् ॥ पृष्टवैताम्रपात्रंतुअपानेगुडपिंडिकम्॥ ॥१३॥ लांगूलेकंबलंदद्याद्वैक्षांक्षीरप्रदेशतः ॥ योनिप्रदेशेचमधुसर्ववस्तुफलान्वितम् ॥१४॥ एवंसम्यक्परिस्थाप्यरसरस्यमयींचगाम् ॥ स्थापयेद्वत्समेकंचतुर्भागेनमानवः॥१५॥ एवंधेतुंसमभ्यच्र्यमाल्यवस्रविभूषणैः ॥ स्नात्वादेवार्चनंकृत्वाब्राह्मणानाभपूज्यूच ॥ १६ ॥ कृत्वाप्रदक्षिणांगांतुपुत्रभार्यासमन्वितः ॥ ब्राह्मणायसुशीलायवृत्तयुक्तायवैनृप ॥ १७ ॥ दद्यात्पर्वसुसर्वेषुमन्त्रपूर्वसुभक्तितः ॥ लवणैवैरःसर्वेलवणेसर्वदेवताः ॥ १८ ॥ सर्वदेवमयेदेविलवणाख्येनमोऽस्तुते । एवमुचार्यमंत्रांतेंविप्रायप्रतिपादयेत् ॥ १९ ॥ सम्यक्प्रदक्षिणांकृत्वादक्षिणासहितांनृपः ॥ प्रदक्षिणामहीतेनछूताभूतिभारत ॥ २० ॥ सर्वदानानदत्तानिसर्वक्रतुफलनिच ॥ सर्वेरसान्सर्वमत्रंसर्वचसचराचरम् ॥ २१ ॥ सौभाग्यंपरमाबुद्धिरारोग्यंसर्वसंपदः ॥ नृणांभवतिदत्वातुरसधेर्नुनसंशयः ॥ २२ ॥ स्वर्गेचनियतासोयावदाभूतसंप्रवम् । पर्णकैवलगलांलवणाढकेनकृत्वाफलस्तनवतीमपिलावणाख्याम् ॥ दृत्वाद्विजायविधि वद्रसधेनुमेनांलोकंगवांसकलसौख्ययुतोविशेत्सः ॥ २३ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेलवणधेनुदानव तविधिवर्णनंनामपंचपंचाशदुत्तरशततमोऽध्यायः ॥ १५ ॥ छ ॥ श्रीकृष्णउवाच ॥ अतःपरंतप्रक्ष्यामिराजन्काधनधेनुकाम् ॥ |यांदत्वासर्वपापेभ्योमुच्यतेनात्रसंशयः ॥ १ ॥ सुरापोब्रह्महागोोभीरुर्भग्रन्नतोऽपिवा ॥ गुरुवातीस्वसृगामीपरदारतश्चयः ॥ २॥ | १ घृतस्तनीम्-३० पा० । २ रसं क्षारप्रदेशतः-इ० पा० ।