पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथंदेयंचतद्भवेत् ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ गावःपवित्रालोकानांगावएषपरायणम् ॥ ब्रह्मणासृजतालोकान्वृत्तिहेतोऽप्रजे| श्वर ॥ २ ॥ गावःप्रथमतःसृष्टात्रैलोक्यहितकाम्यया ॥ यासांमूत्रपुरीषेणदेवतायतनान्यपि ॥ ३ ॥ शचीनिसमजायंतकिंभूतमधिकं ततः ॥ मूलंयज्ञस्यकाम्यस्यसर्वदेवूमयाशुभाः॥ ४॥ गोम्येवसतेलक्ष्मीपर्याप्तन्निदर्शनम् ॥ ब्राह्मणाचैवगावश्चकुलमेकंधिाकृतम्। }॥५॥एकत्रमंत्रास्तिष्ठन्तिहविरन्यत्रतिष्ठति ॥ यासांपुत्रैर्धतालेोकधारिताःसर्वदेवताः ॥ ६ ॥ तासांदानविधानंचशृणुतत्पृथिवीपते ॥ एकाऽपिगौर्गुणोपेताकृत्स्नंतारयतेकुलम् ॥७॥सुरूपाशीलसंपन्नायुवतीसुपयस्विनी ॥ सुवत्सासुदुहाचैवपापरोगविवार्जता ॥ ८ ॥ विधिवत्तादृशादत्ताकृत्स्नंतारयतकुलम् ॥ किंपुनर्दशयोद्द्याच्छतंवाविधिपूर्वकम् ॥ ९ ॥ सहृतुपुनर्दद्यात्तस्यवैकिमिहोच्यते ॥ गोसह'पुरादतंनहुषेणमहीभृता ॥ १० ॥ सगतोब्रह्मणःस्थानंययातिश्चमहामतिः ॥ गंगातीरेमहद्दत्तमदित्यापुत्रकाम्यया ॥ ११ ॥ लेभेषुत्रंत्रिलोकेशांनारायणमकल्मषम्।॥ श्रूयंतेपितृभिगतिागाथास्ताःणुभूपते ॥ १२॥ यदिकश्चित्कुलेऽस्माकंगोसहस्रप्रदापयेत् ॥ यास्यामपरमसिद्रिकारितपुण्यकर्मणा॥१३॥ दुहितावाकुलेकाचिद्रोसहस्रप्रदायिनी ॥ सोपानःसुगतिर्दोभविष्यतिनसंशयः॥१४॥ अतःपरंप्रवक्ष्यामियज्ञवैसर्वकामिकम् ॥ गोसहमंतदाद्द्याच्छाम्रोक्तविधिवन्नरः ॥ १५ ॥ तीर्थगोष्टगृहेपिमंडपंकारयेच्छुभम् । दशुद्वादशहस्तंवाचतुर्वतोरणम् ॥ १६ ॥ तन्मध्येकारयेद्वेदिचतुर्हस्तामनूपमाम् ॥ हस्तमात्रप्रमाणेनहस्तेनसमलंकृताम् ॥ १७॥ पूर्वोत्तरेऽथदिग्भागेग्रहवेदिप्रकल्पयेत् ॥ ग्रहयज्ञविधानेनग्रहांस्तत्रक्रमाद्यजेत् ॥ १८ ॥ ब्रह्माविष्णुश्चरुद्रश्चपूज्याप्रथममेवहि । ऋत्विजःपरिकर्तव्याषोडशाचशोभनाः ॥ १९॥ चतुरोवामहाराजउपाध्यायश्चपंचमः ॥ सर्वाभरणसंपन्नाःकर्णवेष्टांगुलीयकैः ॥ २० शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः॥ ग्रहयज्ञोक्तविधिनाहोमंहव्यसाचरेत् ॥ २१ ॥ वेद्यापूर्वोत्तरेभागेशिवकुंडनियोजयेत् ॥ कुंभद्वयंचद्वारेषुपंचरत्नंसपछवम् ॥२२ ॥ कार्यकुरुकूलश्रेष्टतोोमंसमारभेत् ॥ लोकपालवलिंद्द्यातुलापुरुषदानवत् ॥ २३ ॥ गोसहस्राद्विनिष्कृष्यसवत्संदशाकंगवाम् ॥ गोसहाद्वहिष्कुर्याद्वस्रमाल्यविभूषणम् ॥ २४ ॥ अतःप्रवेश्यदशाकंवत्रैर्माल्यैश्चपूजयेत् ।