पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथागौर्भरतेवत्संक्षीरेणीरमुत्सृजेत् ॥ तथासर्वरसोपेताभूमिर्भरतिभूमिदम् ॥ ३० ॥ यथावीजनिरोतिजलसिक्तानिभूतले। तथा कामाप्ररोहतिभूमिद्स्यदिनेदिने ॥ ३१ ॥ यथोदयन्सहस्रांशुस्तमन्सर्वव्यपोहति ॥ तथाभूमिप्रदानंतुसर्वपापंव्यपोहति ॥ ३२ ॥ परदत्तांतुयोभूमिमुपहिंसेत्कदाचन ॥ सबद्धोवारुणैःपाशैःक्षिप्यतेपूयशोणिते ॥ ३३ ॥ स्वदत्तांपरदत्तांवायोहरेतवसुंधराम् ॥ सनरो नरकेघोरेकृिश्यत्याप्रलयांतिकम् ॥ ३४ ॥ रुदतांवृत्तिनाशेनयेपतंत्यश्रुबिंदवः ॥ तावद्वर्षसहस्राणिनरकेपच्यतेतुसः ॥ ३५ ॥ ब्राह्मणानांटतेक्षेत्रेहर्तुत्रिपुरुषंकुलम् ॥ दत्वाभृतुिविप्रायउपहिँसेद्यदापुनः ॥ अधोमुखश्चदुष्टात्माकुंभीपाकेसपच्यते ॥ ३६ ॥ दिव्यवर्षसहस्रांतेकुंभीपाकाद्विनिमृतः ॥ इहलोकेभवेच्छावैसप्तजन्मानिपार्थिव ॥ ३७ ॥ स्वदत्तांपरदत्तांवायत्नाद्रक्षेद्युधिष्ठिर ॥ महींमहीभृतांश्रेष्ठदानाच्छेयोनुपालनम् ॥ ३८ ॥ तोयहीनेष्वरण्येषुशुष्ककोटरवासिनः ॥ कृष्णाहयोभिजायतेनराब्रह्मस्वहारिणः ॥ ॥ ३९ ॥ एवंदत्त्वामहींराजन्प्रदृष्टनांतरात्मना। सर्वान्कामानवाप्रोतिमनसचिंतितान्नरः ॥ ४०॥भूमिदानात्परंनास्तिसुखंवामुष्मिकं महत् । नचापेिभूमिहरणार्दैन्यत्पातकमुच्यते ॥ ४१ ॥ यच्छंतियेद्विजवरायमहीसुंकृष्टांतेयांतिाक्रसदनंसुविशुद्धदेहः ॥ येलोपयंत्य तिवलादर्थकामलोभात्तेरौरवातिगहनान्नसमुत्तरांति ॥ ४२ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेभूमिदान माहात्म्यवर्णनंनामचतुःषष्टयुत्तरशततमोऽध्यायः ॥ १६४ ॥ ॥ ॥ छ ॥ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ भूमिदानंक्षत्रियाणां । नान्येषामुपपद्यते ॥ तेद्युपार्जयितुंशक्तादातुंपालयितुंयथा ॥ १ ॥ भूमिदानसमंकिंचिदन्यत्कथयादव ॥ संप्राप्तवितैर्यच्छक्यंसं । सारभयभीरुभिः ॥ २॥ ॥ श्रीकृष्णउवाच ॥ सौवर्णविधिवत्कृत्वासाद्रुिमवतींशुभाम् ॥ महींप्रयच्छविप्राणांततुल्यासानगद्यते ॥ ॥३॥ शृणुष्वैकमनाभूत्वामहादानंनरोत्तम ॥ सविधानंप्रवक्ष्यामिफलंयनेनयद्भवेत् ॥ ४ ॥ चंद्रसूर्योपरागेचजन्म विषुवेतथा। १ वृतिलोपेनं-इ०पा० । २ हरेक्षेत्रं हन्यात्-इ०पा० । ३ सप्तजन्म पुनःपुनः-इ०पा० । ४ परम्-३० पा० । ५ स्वकृष्टाम्-इ० सुमृष्टाम्-इ० च पा० । ६ अपि-इ०पा० । ७ तथा-इ० पा० । ८ दानम्-इ० पा० । ९ दत्तं च-इ० पा० ।