पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहुधनोवहुभृत्यश्चजायते ॥ १॥ | श्रीकृष्णउवाच ॥ ॥पुराभारतवंशेस्मिन्नानासीदव्यवाहनः । पितृपैतामहंतेनातंराज्यम कंटकम् ॥२॥ नतस्यराज्येविध्वंसोनरिजनितंभयम् ॥३शरीरोत्थमहाव्याधिर्नचैवांतरदायकः ॥३॥ तस्यैवंकुर्वतोराज्यंपूर्वकर्मार्जिताशु भात् ॥ नास्तिभृत्योभारसहसर्वराज्यधुरंधरः ॥ ४ ॥ नपुत्रत्रियकृत्कश्चित्रमंत्रीमधुराक्षरः ॥ नामत्रंकार्यकरणेसमर्थोनसुट्टत्तथा । |॥ ६ ॥ नभोज्यसमयेप्राप्तभोजनंसार्वकामिकम् ॥ नपूगफलसंयुतंबूलंवसनंनचं ॥ ६ ॥ नधनंजनसंबंधकारकोरत्नसंचयः । तस्यैवैकुर्वतोराज्यमव्याँतमचेष्टितम् ॥७॥ अथैकस्मिदिनेविप्रपिप्पलादोऽतिविश्रुतः ॥ आजगाममहायोगीराज्ञःपार्धमहाद्युतिः॥८॥ तमागतंमुनिंदृष्टारार्जपत्नशुिभावती ॥ पाद्याध्यसनदानेनसर्वथातमपूजयत् ॥ ९ ॥ ततःकथांतेकस्मिाश्चत्तमुवाचशुभावती ॥ भगवत्राज्यमेतन्नःसर्ववाधाविवर्जितम्॥१०॥ कस्मान्नभृत्यापुत्रावामंििमत्रादिकंद्विज ॥ भोगावार्निर्चतथासर्वलोकातिशायिनी॥११॥ । । पिप्पलाद्उवाच ॥ ॥ यद्येनपूर्वविहितंतर्दसौमाशुतेफलम् ॥ कर्मभूमिरियराज्ञिनातःशोचितुमर्हसि ॥ १२ ॥ नतत्कुर्वेति राजानोनदायादानशात्रवः ॥ नवांधवानमित्राणियद्येनपुराकृतम् ।॥१३॥ तस्माद्रवद्भिर्यद्दत्तंप्रासंतद्राज्यमुत्तमम् ॥ भृत्यमित्रदिसंबं| ; धोनदत्प्राप्यतेकुतः॥ १४॥jभावत्युवाच ॥ इानीमेवविप्रर्षेकस्मात्तन्नोपदिश्यते ॥ येनमेवहवःपुत्रधनंभृत्याभवंतिवे ॥ १५॥ १मंत्रोवासिद्धयोगेोवाव्रतंदानमुपोषितम् ॥ कथयस्वामलमतेयेनसंपद्यतेर्मुखम् ॥ १६ ॥ ततःसकथयामासापिप्पलादोद्विजोत्तमः ॥ आपा| |काख्यंमहादानंसर्वसंपत्प्रदायकम् ॥१७॥श्रद्धयाकुरुशार्दूलनारीवाप्यथवापुमान्येनढ़तेनभायानांवहूनांभाजनंभवेत्॥१८lतच्छुवा सूदौराजाऽाकाख्यंदानमुत्तमम्लेभेपुत्रान्पशून्भृत्यान्मंत्रिमित्रसुदृजनान् ॥१९॥ श्रीकृष्णउवाच॥आपाकाख्यंमहादानंकथयामियु धिष्ठिरlदत्तेनयेनकामानांपुमान्भवतिभाजनम्॥२०॥ग्रहतारावलंलब्ध्वाभार्गवंपूजयेच्छुभम्॥वासोभिर्भूषणैश्चैवपुष्पैरगरुचंदनैः॥ २१ ॥ १ तांबूलसेवनम्-इ० पा० । २ तथा-इ० पा० । ३ अव्याहतावचेष्टितम्-इ० पा० । ४ राज्ञोराज्ञी-इ० पा० । ५ हि-इ० पा० । ६ अ स्मै-इ० पा० । ७ भानुमत्युवाच-इ० पा० । ८ मुने-३० पा० । ९ कुलालमित्यर्थः।