पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झुभान्॥२१॥ संपूर्णान्सर्वधान्यैस्तुघृततैलगुडदिभिः॥तिलतंदुलालीक्षुमुहूगोधूमसर्षपैः ॥२॥निष्पावाक्यचणककुलत्थाणुम ॥२४ ॥ सुशलासकृपाणीषुदंडकोढुंडमुद्रैः॥२६॥ गृहाटवाटकाद्वीदृपलोष्टकहस्तकैः ॥ चात्रकांशुकलोहदिीप्तमंथनिकादिभिः॥२७॥ कंडणीपणाचुलीउदकुंभीप्रमार्जनी ॥ मंजूषाकोष्ठकासंदीकंवलैस्तंतुरांकवेः॥ २८ ॥ इत्येवमादिभिपूर्णान्गृहान्दद्याद्दिजतिषु ॥ कश्वलांपेतांस्थरनक्षत्रसंयुते ॥ २९ ॥ शुभेऽह्निविप्रकथितेदानकालप्रास्यते ॥ एवंसंभृतसंभारोयजमानःस्वयंद्विजान् ॥ ३० ॥ कुलालसमायुक्तान्गृहसंख्यात्रिमंत्रयेत्॥अधीतवेदाश्छास्रज्ञान्पुराणस्मृतिपारगान्॥३१॥गृहस्थधर्मनिरताश्छांतान्दांतानिद्रियान् ॥ अलंकृत्य नीकान्वासोभिरथपूजयेत् ॥३२॥ सुगंन्निाधरान्कृत्वाशांतिकर्मणियोजयेत्॥गृह्णांगणेकारयित्वाकुंडमेकंसमेखलम्॥३३॥ ग्रहयज्ञप्रकर्तव्यस्तुष्टपुष्टिकरःसदा॥ राक्षोघ्रानिचसूक्तानिपठेयुब्रह्मणास्ततः ॥ ३४ ॥ वास्तुपूजाप्रकर्तव्यादिक्षुभूतबलिंक्षिपेत् ॥ तपुण्याहघोषेणब्राह्मणांस्तेषुवेश्मसु ॥३५॥प्रवेशयित्वाशय्यासुसभार्यानुपवेशयेत् ॥ यजमानस्ततःप्राज्ञशुकांवरधरःुचिः ॥३६॥ यद्यस्यविांहर्तपूर्वतत्तस्यप्रतिपादयेत् ॥ इदंगृहंगृहाणत्वंसर्वोपस्करसंयुतम् ॥ ३७ ॥ तवविप्रसादेनमास्त्वभिमतंफलम् ॥ एव मेकैकशोदत्वाणिपत्यक्षमापयेत् ॥३८॥ वस्तीतिब्राह्मणैर्वाच्यंकोददितिचपूजितैः ॥ गृहोपकरणैस्तुल्यादक्षिणाभवनविना ॥३९॥ उपदेष्टारमापृच्छेत्तन्मूलवान्महर्षयः ॥ स्वयंतापूजयित्वातुततःस्वभवनंत्रजेत् ॥ ४० ॥ दद्यादनेनिवधिनागृहमेकंवहूनपि ॥ नसं ख्यानियमकार्यशक्तिरत्रनियामका ॥ ४१॥ शीतवातातपहरंदत्त्वातृणकुटीरकम् ॥ इष्टान्कामानवाप्रतिप्रेत्यस्वर्गेमहीयते ॥ ४२॥॥॥१६ १ सप्तधान्येस्तु-३०पा० । २ चुलीच्छेदनमंथानभद्रासनकुच्छकैः-इ०पा० । ३ पिठरोलूखलस्थालीशूदर्पणपन्नगैः-३०पा० । ४ स्वस्तीति ब्राह्मणै र्वाच्यम्-इ०पा०। ५ दद्यात्-इ० पा०॥