पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्येस्थापितासिजगद्विते ॥ त्वंतुलेसर्वभूतानांप्रमाणमिहकीर्तता ॥ ७३ ॥ मांतोलयंतीसंसारादुद्धरात्रनमोस्तुते ॥ योऽ सौतत्वधिपोदेवपुरुषःपंचविंशकः ॥७४ ॥ सएकोऽधिष्ठितोदेवित्वयितस्मान्नमोनमः। नमोनमस्तेगोविंदतुलापुरुषसंज्ञक ॥७५॥ त्वंहरेतारयस्वास्मानस्मात्संसारसैगरात् ॥ पुण्यकालमथासाद्यकृत्वैवमधिवासनम् ॥ ७६ ॥ प्रणम्यपरयाभक्यातांतुलामारुहेः धः ॥ सखङ्गचर्मकवचीसर्वाभरणभूषितः ॥ ७७ ॥ धर्मराजमैथादायमसूर्येणसंयुतम् ॥ कराभ्यांबद्धमुष्टिभ्यामास्तेपश्यन्हरेर्मु खम् ॥ ७८ ॥ वामेयमंतथागृह्यदक्षिणेचरविंतथा ॥ ततोऽपरेतुलाभागेन्यसेयुद्विजपुंगवाः ॥ साम्याद्भ्यधिकंयावत्कांचनंचाति निर्मलम् ॥७९॥ पुष्टिकामस्तुकुर्वीतभूमिसंस्थंनरेश्वर ॥ क्षणमात्रंततस्थित्वापुनरेतदुदीरयेत् ॥ ८० ॥ नमस्तेसर्वभूतानांसा क्षिभूतेसनातने ॥पितामहेनदेवित्वंनिर्मितापरमेष्ठिना ॥८ ॥ त्वयोर्दूतंजगत्सर्वसहस्थावरजंगमम् ॥ सर्वभूतात्मभूतस्थेनमस्तेि | श्धारिणि ॥८२॥ ततोऽवतीर्यगुरवेसर्वमर्द्धनिवेदयेत्॥ऋत्विग्भ्योऽपरमर्द्धचद्द्यादुदकपूर्वकम् ॥८३॥ प्राप्यतेषामनुज्ञांवातथान्ये भ्योऽपिदापयेत् ॥ दीनानाथावशिष्टादीन्पूजयेद्राह्मणैःसह ॥८४॥ नचिरंधारयेद्वेहेमसंप्रेक्षितंबुधः ॥ तिष्ठद्रयावहंयस्मात्कर्टच्या धिकरंभवेत् ॥८५॥ शीत्रंपरस्वीकरणाच्छूियंप्राप्तोत्यनुत्तमाम् ॥ अनेनैवविधानेनकेचिद्रौप्यमयंतथा ॥ ८६ ॥ कपूरेणतथेच्छति। केचिद्वाह्मणपुंगवाः॥ तथासिततृतीयायांनार्यःसौभाग्यवर्धिताः ॥८७॥ कुंकुमेनप्रयच्छंतिलवणेनगुडेनच ॥ तत्रमंत्रानोमोवाएवमेव प्रदापयेत् ॥८॥विधिनानेनयोद्द्याद्दानमेतत्समाहितः ॥ तस्यपुण्यफलंराजन्कृणुष्वगतोमम ॥ ८९॥ विमानवरमास्थायनारीवा पुरुषोऽपवा। अप्सरोगणसंकीर्णगंधर्वनगरोपमम् ॥ ९० ॥ नानावृक्षाकुलंरम्यंनानागंधाधिवासितम् ॥ अनेकरत्नविद्धांगंमुक्तादामावलं वितम्॥९१॥ शयनासनसंकीर्णपताकाभिरलंकृतमम्॥ घंटाशतरवोद्धुटुंचामरव्यजनान्वितम् ॥९२॥ सर्वसुखदरम्यंसर्वदुःखवि | १ सर्वदेवानाम्-३०पाः। २ संसारकर्दमात्-०प०। ३ समादाय-३० पा०।४ घृतम्इ० पा०॥५ समस्तं प्रोक्षतं बुधः-इ०पा०॥६क्षोभव्या धिकरं भवेत्इ० पा० ।७ सौभाग्यदर्शिताः इ० पा०८ अनेकरत्नवद्भांगम्-इ० पा० ।९ सर्वदासुखदम्-इ०पा० ।