पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवंकृताभिषेकृस्तुयजमानसमाहितः ॥ दद्यद्विर्ण्यगर्भतोदकेनैवपाणिना ॥ ५५ ॥ तान्संपूज्यचभवेनबहुभ्योवातदाज्ञया। यज्ञोपकरणंसर्वगुरखेविनिवेदयेत् ॥ ५६ ॥ पादुकोपानहौचैवच्छञ्चामरभाजनम् ॥ अन्येषांचैवविप्राणांयेचतवसभासदः॥५७॥ अनेनविधिनायस्तुदानमेतत्प्रयच्छति ॥ ५९॥ सकुलंतारयेत्सर्वदेवलोकंसगच्छति ॥ विमानवरमारुह्यपंचयोजनविस्तृतम् ॥ ६० । वापीकूपतडागाचैर्जलस्थानैरलंकृतम् ॥ उद्यानातसंस्थानंएद्माक्रनिषेवितम् ॥ ६१ ॥ प्रासादातसंकीर्णवरस्रशिातसवितम् वीणावेणुमृदंगानांशब्दैरापूरमहत्॥६२॥भूमयोयत्रराजेंद्रदियामणिमयाशुभाः॥ वेदकाभिििचाभेशोभितंभास्करप्रभम्॥६३॥ धृतंस्तंभसहोणसुकृतविश्वकर्मणा ॥ पताकाभिर्विचित्राभिर्वत्रैश्चसमलंकृतम् ॥ ६४ ॥ तदारुह्यविमानाय्यंविद्याधरगणैर्युतम् । सयातिलोकं कस्यशक्रेणसहमोदते ॥६५॥ मन्वंतरातेजातेकर्मभूमौप्रजायते ॥ जंबूद्वीपमशेषंतुंभुक्तदिव्यपराक्रमः ॥ ६६ ॥ ( सोऽपिवर्षशतंसाग्रंसुरलोकेमहीयते ॥ ६८ ॥ गर्भहिरण्यरचितविधिवत्प्रविश्यसंस्कारसंस्कृततनुपुनरेवतस्मात् ॥ नित्यतद्विज रायनिवेद्यभक्यामार्तण्डवििविराजतिदिव्यदेहः॥ ६९ ॥ इतश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेहिरण्यगर्भदा नविधिवर्णनंनामषट्सप्तत्युत्तरशततमोऽध्यायः १७६ ॥ छ ॥ श्रीकृष्णउवाच।॥ ॥ अगस्त्येनपुरागीतोदानानांविधिरुत्तमः शृणुत्वंराजशार्दूलकथ्यमानंमयाधुना ॥ १ ॥ येनदत्तेनराजेंद्रसर्वपापंव्यपोहति ॥ मानसंवाचिकंवापिकायिकंचमुदुस्तरम् ॥ २ ॥ मंगल्यंमंगलपुण्यसवदानेषुचात्तमम् ॥ धन्यास्यमायुष्यपरंलांकभयापहम् ब्रह्मांडंकांचनंकृत्वासर्वलक्षणसंयुतम् ॥३ । । १च-इ०प० । २ पापवर्जितः-इ०पा० ।३ निर्गत्य-इ०पा० ।४ परलोकभयावहम्-इ०पाठे परलोकशत्रुजनो बोध्यः। ५चप्सरोवरैः-इ०पा० ।