पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०|णिकान्प्रान्पूजितान्ब्रह्मभूषणेः॥ १८॥ चतुरोटोमहाराजगुरुरेकोऽथवाभवेत् ॥ होमोपकरणंसवैमेलियत्वातिान्पृतम्।। १९. ग्रहयज्ञोदितैश्चैवग्रहाणांहोमइष्यते ॥ २१ ॥ एवंयज्ञविधिंकृत्वायजमानोद्विजैःसह ॥ योजयीतरथेदांतौगजौलक्षणसंयुत ॥ २२ |अ | महामात्रान्वितौचैवसर्वाभरणभूषितौ ॥ २४ ॥ एवंविधिंततःकृत्वारथंतैसगर्जनरः ॥ आरोपयेत्ततस्तम्मिन्ब्राह्मणंशंसितव्रतम् ॥२५॥ भूषितंकंठकटकैकर्णवेष्टांगुलीयकैः ॥ आगुप्तचोलकच्छत्रवस्रायुधसमन्वितम् ॥ २६॥ द्रतूणिधनुष्पाणैिवहुवर्मविभूषितम् । सङ्ग धेनुक्यान्छंहारालंकृतविग्रहम् ॥२७॥ युजमानस्ततश्राज्ञशुकांवरधरशुचिः ॥ रथंप्रदक्षिणीकृत्यगृहीतकुसुमांजलिः ॥ २८ ॥ इममुचारयेन्मन्सर्वपापप्रणाशनम् ॥ कुमुदैरावणौपद्मःपुष्पदंतोऽथवामनः ॥२९॥ सुप्रतीकोंजनःसार्वभौमोऽष्टदेवयोनयः ॥ ता वंशप्रसूतौतुलरूपसमन्वितौ ॥ ३० ॥ तद्युक्तरथदानेनमस्यातांवरप्रदौ ॥ रथोऽयंयज्ञपुरुषोब्राह्मणात्रशिवःस्वयम् ॥ ३१ ॥ ममेभरथदानेनीयेतशिवकेशवौ। इत्युचार्यमहाभागपूजयित्वापुनःपुनः॥३२॥ आरोपयेत्ततस्तस्मिन्ब्राह्मणंशंसितव्रतम्॥ स्वद१ रनिरतंशांतवेदवेदांगपारगम् ॥ ३३ ॥ पंचाग्यभिमतंचेवअव्यंगंव्याधिवर्जितम् ॥ पुनःप्रदक्षिणीकृत्यरथस्थंद्विजसत्तमम् ॥ ३४ ॥ आद्वारमनुगच्छेचप्रणिपत्यगृहविशेत् ॥ ततोयज्ञावसानेतुदीनांधादीक्षडान्कृशान् ॥३५ ॥ पूजयेद्विविधैदानैर्वस्रगोदानभोजनैः॥ अने नैविधानेनसंकल्प्यस्थमुत्तमम् ॥ ३६ ॥ कुंडमंडपसंभारभूषणाच्छादनादिकम् ॥ तदेवोमद्भयंचहोममंत्रास्तएहि ॥ ३७ ॥ विशेषोऽश्वरथेराजन्कथ्यमानोनिबोध्यताम् ॥ हयैौलक्षणसंयुक्तौखलीनालंकृतानौ ॥३८॥ विचित्रवस्तुसंवीतौकंठाभरणभूषितौ । ।, | सुप्रग्रहयुतौयोज्यौदातातस्मिन्नथोत्तमे ॥ ३९ ॥ तंप्रदक्षिणमावृत्यमंत्रमेतमुदीरयेत् ॥ ४० ॥ नमोऽस्तुतेंवेदतुरंगमायत्रयीमयाय सर्वे:-इ०पा० । २ दिव्यांशुकसमन्वितौ-इ०पा०। ३ महाभागे-इति संदिग्धः संवादः। ४ विचित्रवस्रसंवीतौ-इ० पा० ।