पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिगुणात्मकाय ॥ सुदुर्गमार्गेसुखपानपात्रेनमोऽस्तुतेवाजिधरायनित्यम् ॥ ४१ ॥ रथोऽयंसवितासाक्षाद्वेदाश्चामीतुरंगमाः॥ अरुणोब्राह्न }णश्चायंप्रयच्छंतुसुखमम ॥ ४२ ॥ इत्युचार्यततस्तस्मिन्नथेब्राह्मणसत्तमम् ॥ आरोपयेद्वहाद्दारयावदेतमनुव्रजेत् ॥ ४३॥ अनेनवि) धिनायस्तुदद्याद्वाजिरथंबुधः ॥ तस्माद्वाहरथंराज्यंतस्यपुण्यफलंश्रृणु ॥ ४४ ॥ सर्वपापविनिर्मुक्तःसर्वामयविवर्जितः ॥ मन्वंतरातं यावत्सर्वभोगसमन्वितः ॥ ४५ ॥ अप्सरोगणसंकीर्णेविमानेसूर्यवर्चसे ॥ दिव्यभोगान्वितःश्रीमान्कामचारीवसेद्दिवि ॥ ४६ ॥ पुण्यक्षया दिहाभ्येत्यराजाभवतिधार्मिकः॥पुत्रपौत्रन्वितश्चैवैचिरंजीवीप्रियातिथिः ॥४७॥ गजेनैकेननिर्दिष्टःकश्चिद्वजरथोतृप॥एकेनाथेनाश्वरथःक थ्यतेवेद्वदिभिः ।४८| दृनमंत्रास्तएोक्ताफलंतत्रनिगद्यते ॥ ४९॥ यच्छंतियेरथवरंसुधुराक्षचक्रिांतूवारणयुतंतुरगावितंवा। तपस्करंकनकपट्टविचित्रितांगतेस्यंदनेनसुरराजपुरंप्रयांति ॥ ५० ॥ इति श्रीभविष्यमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिष्ठिरसंवादे गजरथाश्वरथदानविधिवर्णनंनामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ दानान्यन्यानि कृष्णकथयस्वयदूतम ॥ मंगल्यानिपवित्राणिसर्वपापहराणिच ॥ १॥ संसारसागरोक्तारहेतुभूतोऽसिमाधव ॥ धर्माधर्मपरिज्ञानेत्वदन्यो नेहकश्चन ॥२ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ दानानिबहुरूपाणिकथितानिमयातव ॥ पुनरेवप्रवक्ष्यामियद्यस्तितवकौतुकम् ॥ ३ ॥ कथितानिमयातुभ्यंकथयिष्यामियानिच ॥ महतार्थेनसिध्यंतिप्रयच्छंतिमहत्फलम् ॥ ४॥ काम्योदानविधिःपार्थक्रियमाणःप्रयत्नतः । |फलायमुनिभिप्रोक्तोविपरीतोभयायच॥५॥ज्ञेयंनिष्कशतंसर्वदानेषुधिरुत्तमः॥ मध्यमस्तुतदर्छनतदर्धेनावरःस्मृतः॥६॥एवंवक्षरथे }द्राणांधेनोकृष्णाजिनस्यच ॥ अशाक्तस्याकृिष्टोऽपंचसौवर्णिकविधिः॥७॥ अतोऽयूहेनोट्टद्यान्महादानंनराधिप ॥ प्रतिगृह्णाति वातस्यदुःखशोकावहंभवेत् ॥ ८॥ आदौतावत्प्रवक्ष्यामिकालाख्यंपुरुषंतव ॥ सप्तसागरदानंचमहाभूतघटस्तथा ॥९॥ अध्र्यप्रदान मत्रोक्तमात्मप्रतिकृतिस्तथा ॥ सुवर्णाश्वस्मृतःपष्टःसुवर्णाश्वरथोऽपरः॥ १०॥ सर्वदानोत्तमंराजन्कृष्णाजिनमथाष्टमम् ॥ विश्वचकंचन। १ कल्पचारी-इ०पा० । २ परः-३० पा० । ३श्रीमान्-इ० पा० । ४ यथार्थतः-इ० पा० । ५ कष्टोऽयम्-इ० पा०। ६ पुरुषोत्तमम्-इ० पा० । । १००