पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संनिहितान्यत्रपूजितानिभवतुमे ॥ ३ ॥ ब्रह्माविष्णुस्तथारुद्रोह्यादित्यावसवस्तथा ॥ पूजिताःसुप्रतिष्ठाश्वभवंतुसंततंमम ॥ ३१ ॥ एवंपर्टतंसंपूज्यकृत्वाचैवप्रदक्षिणम्। भक्ष्यान्नानाविधांश्चैवनैवेयंतत्रदापयेत् ॥३२॥ शंखतूर्यनिनादैश्वजागरंकारयेत्ततः ॥ ब्रह्मघोषेििच त्रैश्वर्गीतमंगलनिस्वनैः ॥३३॥ पुनःप्रभातेविमलेस्नात्वाशुचिरलंकृतः ॥ पूर्वोक्तविधिनाननपुनःसंपूज्यतंपटम् ॥ ३४ ॥ ऋत्विक्पूजां ततःकृत्वागोशतेनविचक्षणः ॥ अथवागोयुदद्यादेकैकस्याप्यलंकृतम् ॥३५॥ उपानहौतथाछवंगृहोपकरणानिच ॥ यद्यदिष्टतमंकिं चित्सवैदद्याद्विचक्षणः ॥३६॥ ततःप्रकल्पयेद्यानंनागयुक्तमलंकृतम् ॥ अलाभेवाजिसंयुतंपताकाध्वजशालिनम् ॥३७॥ सहस्रदक्षि णांदत्वाततस्त्वारोपयेत्पटम् ॥ ब्राह्मणंवारथेनाथनयेद्देवालयंबुधः ॥ ३८॥.तत्रस्थंस्थापयेन्नीत्वागंधैःपुष्पैश्चधूपयेत् ॥ तत्रापिदद्यान्नेवे द्यकृर्याचापिमहोत्सवम् ॥ ३९ ॥ यस्मिन्नायतनेतस्यप्रतिष्ठाक्रियतेनृप ॥ पूजातत्रापिमहतीकर्तव्याभूतिमिच्छता ॥ ४० ॥ चंद्रातपत्रं घंटांचध्वजादापयेत्सुधीः॥ यथाशक्याचराजेंद्रगुरुंगौरवयंत्रितः॥ ४१ ॥ अभ्यच्र्यदक्षिणाभिश्चब्राह्मणांश्चविसर्जयेत् ॥ दीनांधकृपणा नांचभोजनंचाप्यवारितम्॥४२॥तस्मिन्नहनिदातव्यंमित्रस्वजनबंधुषु। अनेनविधिनायस्तुश्रद्दधानोजितेन्द्रियः ॥४३॥ कुर्यान्नरोवानारी वाप्रतिष्ठांसार्वलोकिीम् ॥ स्थापितंतुभवेत्तनत्रैलोक्यंसचराचरम् ॥ ४४॥ कुलंचतारितंतेनसत्पुत्रेणयुधिष्ठिर । यावचदेवतागारेपट स्तिष्ठतिपूजितः॥४९॥ तावदस्याक्षयाकीर्तत्रैलोक्येप्रैसति ॥ दानेनकीर्तिर्यावंतिमत्र्यलोकेषुगीयते ॥ ४६ ॥ तावद्वर्षसहस्रा णिस्वर्गलोकेमहीयते ॥ गंधर्वैर्गीयमानस्तुअप्सरोगणसेवितः ॥ ४७॥ वसेदृष्टमनास्वर्गेयाद्रिश्चतुर्दश ॥ पुण्यक्षयादिहाभ्येत्यराः जाभवतिधार्मिकः ॥ ४८ ॥ पुत्रपौत्रान्वतश्रीमान्दीर्षायुरातिधार्मिक ॥ दशजन्मानराजद्रजायमानःपुनःपुनः ॥ ४९॥ श्रूयते : चपुराराजाजिर्नाममहावलः ॥ चक्रवर्तीदृढमतिर्जितारििजितेंद्रिय ॥ ५० ॥ महीयेनपुरादत्तादेवराजस्यसंगरे ॥ जित्वादैः १ मम सर्वदा-इ० पा० । २ गोयुतम्-इ० पा० । ३ संस्थापयेत्पटम्-इ० पा० । ४ तस्य-इ० पा० । ५ प्रतिसर्पति-इ० पा० । ६ वर्षसह वाणीत्याघ्रमेणाप्यत्राध्याहृतेनान्वयः । १०१