पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्रदेवकीवर्मदर्शिनी ॥ ३॥ तस्यासंपृच्छमानायादेवर्षिर्नारदस्ततः ॥ आचष्टवििधवत्सर्वयतुच्छ्णुविशांपते ॥ ४॥ नक्षत्रयोग क्ष्यामिसर्वपातकनाशनम् ॥ कृत्तिकासुमहाभागपायसनसपषा ॥५॥ संतप्र्यब्राह्मणान्साधूलोकान्ग्रामोत्यनुत्तमान् ॥ रोहिण्यांपां डवश्रेष्ठमांसैरन्नेनसर्पिषा ॥ ६ ॥ संतप्र्यब्राह्मणान्साधूलोकान्प्राप्तोत्यनुत्तमान् ॥ पयोऽन्नदानंदातव्यमानृण्यार्थद्विजातये ॥ ७॥ दो ध्रींसवत्सांतुनरोनक्षत्रेसोमदैवते ॥ दत्वादिव्यविमानस्थःस्वर्गप्राप्तोत्यनुत्तमम् ॥ ८ ॥ आद्रयांशरांदत्त्वातिलमिश्रांसमाहितः ॥ नरस्तरतिदुर्गाणिसर्वाण्येवनरोत्तम ॥ ९॥ पूपान्पुनर्वौदत्त्वाघृतपूर्णान्सुचितान् ॥ यशस्वीरूपसंपन्नःसंजनोजायतेकुले ॥ १० ॥ पुष्येतुकांचनंदत्त्वाकृतंवाकृतमेववा ॥ अनालोकेषुलोकेषुसोमवत्सविराजते ॥ ११ ॥ आक्षेषासुतथारौप्यंयःसुरूपंप्रयच्छति ॥ सर्व भयविनिर्मुक्तःशास्रवानभिजायते ॥ १२ ॥ मघासुतिलपूर्णानिवर्धमानानिमानवः ॥ प्रदायपशुमांश्चैवपुत्रवांश्चप्रजायते ॥ १३॥ फाः ल्गुनीपूर्वसमयेवडवद्विजपुंगवे ॥ दत्वापुण्यकृतॉछोकान्प्राणोतिसुरसवितान् ॥१४॥ उत्तराफाल्गुनयिोगदत्वासौवर्णपंकजम् ॥ सूर्यलो कमवाप्तोतिसर्वाधाविवर्जितः॥ १६॥ हस्तेतुस्तिनंदत्त्वाकांचनशक्तितःकृतम्॥यात्यौशक्रसदनंवरवारणधूर्गतः ॥१६॥चित्रासुवृष कानिहलोकमहद्यशः॥ १८॥ विशाखासुमहाराजधुरंधरविभूषितम् ॥ सेोपस्करंचशकटसधान्यवस्रसंवृतम् ॥ १९॥ दत्वाष्ट्रीणातिसाप| तुप्रेत्यचानन्त्यमश्रुते। नचदुर्गाण्यवाप्रतिरौरवादनिमानः ॥२०॥ दत्त्वायथेष्टवप्रेभ्योगितमिष्टांसर्गच्छति ॥ कंवलान्यनुराधर्षे दत्त्वाप्रावरणानिच ॥ २१॥ स्वर्गेवर्षशतंसाग्रमास्तेसुरगणेघृतः॥कालशाकंचविप्रेभ्योदत्त्वामत्र्यसमृलकम् ॥२२॥ ज्येष्ठानुज्येष्ठामेति गातमिष्टांचगच्छति ॥ मूलेमूलफलदत्त्वाब्राह्मणेभ्यसमाहितः॥ २३॥पितृन्प्रीणयतेसर्वान्गतिप्राप्तोत्यनुत्तमाम् ॥ अथपूर्वास्वषाठासु दधिपात्राणिमानवः॥२४॥कुरुवृत्तोपसम्पन्नेब्राह्मणेवेदपारगे॥प्रदायजायतेंप्रेत्यकुलेचबहुभोगवान् ॥ २५॥ पुत्रपौत्रःपरिवृतःपशुमान्धनां २ मृगशीर्षे-इत्यर्थः । ३ शर्कराम् इ० पा ५ विदति-इ० पा० । १ तथा-३०पा ४ ब्रह्मण्यः-३०पा