पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महिषस्थायदेवायनामानीहत्रयोदश ॥ ५३ ॥ उचार्यश्रद्धयायुक्तःप्रणिपत्यविसर्जयेत् ॥ यःकरोतिमहाराजपूजामेतांमनोरमाम् ॥५४॥

  • यमायससुर्खमत्येंस्थित्वाव्याधिविवर्जितः ॥ यममार्गगतःपश्चादुःखंनाप्रोत्यौपुमान् ॥५५ ॥ नपश्यतिप्रेतमुखपितृलोकंसगच्छति ॥

पुण्यक्षयदिहाभ्येत्यससुखीनीरुजोभवेत् ॥६॥ महिषंसुशुभंकुंभंचतुर्दश्यांपयोभृतम् ॥ तंकर्षकेणसंयुतंहेन्सद्वस्रसंयुतम्॥५७॥ घटाभरणशोभाढवृषभेणसमन्वितम् ॥ योद्द्याच्छिवभक्तायब्राह्मणायकुटुंनेि ॥ ५८ ॥ वृषंदत्त्वानरश्रेष्टशिवलोकमहीयते ॥ तत्रस्थित्वाचिरंकालंक्रमादेत्यमहीतलम् ॥ ६९ ॥ आरोग्यधनसंयुतेकुलेमहतिजायते ॥ सर्वकामसमृद्धयर्थयावज्जन्मशतत्रयम् ॥ ६० ॥| पौर्णमास्यांवृषोत्सर्गकारयित्वाविधानतः ॥ चंद्ररजतनिष्पत्रंफलेनेकेनशोभनम् ॥ ६१ ॥ पूजयेदंधकुसुमैर्नवेद्यविनिवेद्यच ॥ दद्याद्विप्राय संकल्प्यवाप्तोलंकारभूषणैः ॥ ६२ ॥ मंत्रेणानेनराजेंद्रतन्निबोधयथोदितम्। क्षीरोदार्णवसंभूतत्रैलोक्यांगणदीपक ॥ ६३ ॥ उमापतेः शिरोरत्नशिवंयच्छनमोनमः ॥ दानेनानेननृपतेभ्राजतेचंद्रवद्दिवि ॥ ६४ ॥ अप्सरोभेिःपरिवृतोयावदाभूतसंपुवम् ॥ ६५ ॥ दानान्यमू निििधवत्प्रयतिक्रमेणयच्छंतियेद्विजवरायविशुद्धसत्वाः॥ तेब्रह्मविष्णुभुवनेषुसुखंविदृत्यांत्येकतांसहशिवेननसंशयोमे ॥६॥ इति । श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतिथिदानवर्णनंनामविनवत्युत्तरशततमोऽध्यायः॥१९३॥४॥श्रीकृष्णउवाच । आविराहदानतेकथयामियुधिष्ठिरधरण्यपुराम्रोक्तवराहवपुषाम्या॥ १॥पुण्यंपवित्रमायुष्यसर्वदानोत्तमोत्तमम्॥महापापादेदोषत्रं पूजितंधर्मसत्तमैः ॥२॥ देयंसंक्रमणेभानोर्यहणेद्वादशीष्वथ ॥ यज्ञोत्सवविवाहेषुदुस्वादुतदर्शने ॥३यदाचजायतेवितंचितंश्रद्धाप्त मन्वितम् । तदैवदानकालस्याद्धुवंजीवितंयतः ॥ ४ ॥ कुरुक्षेत्रादितीर्थेषुगंगाद्यासुनदीषुच ॥पुंरेषुचपवित्रेषुअरण्येषुवनेषुच ॥ ५ ॥ गोष्टदेवालयेवापरथेवास्वगृहांगणेIदेयंपुराणविधिनाब्राह्मणायकुटुंविने॥६॥कुशैरास्तीर्यतांपार्थप्रणवाक्षरमंत्रितैः॥उपरिष्टातिलैस्तेषांवरा हंपरिकल्पयेत्॥७॥द्रोणैश्चतुर्भिसंपूर्णतदर्धेनाथवापुनः॥ आढकेनाथकुर्वीतवित्तशाब्नकारयेत् ॥८॥ सुवर्णेन्मुखंकार्यभुजौचक्रगदान्व | १ मनुजः-इ०पा० । २ संयुक्तम्-इ०पा० । ३ कुशरेषु-इ० पा०।