पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भास्वरसैश्वयुतंविधाय् ॥ होमश्चतुर्भिरथवेदपुराणविहितैरनिंद्यवरिताकृतिभिर्जेिदैः ॥२६॥ पूर्वेणहस्तमुमत्रविधायकुंडकार्य अ० स्तिलैरथघृतेनसमित्कुशैश्च ॥ रात्रौचजागरमनुद्धतगीततूर्येरावाहनंचकथयामिशिलोचयानाम् ॥ २७ ॥ त्वंसर्वदेवगणधामनिषेचवि। झमस्मद्वहेष्वमरपर्वतनाशायाशु ॥ क्षेमंविधत्स्वकुरुशांतिमनुत्तमांनःसंपूजितःपरमभक्तिमतःप्रदेहि ॥२८॥ त्वमेवभगवानीशोब्रह्माि ष्णुर्दिवाकरः ॥ मूर्तामृर्त्तपरंवीजमतःपाहिसनातन ॥ २९ ॥ यस्मात्र्वलोकपालानांविश्वमूर्तेश्चमंदिरम् ॥ केशवार्कवसूनां चतस्माच्छांत्प्रियच्छमे ।। ३० यस्मादशून्यममरैर्गश्चशिरस्त । तस्मान्मामुदूराशेषदु:संसारासागरात् ॥ ३ ॥ चूडामणिर्जबूद्वीपेत्वंगंधमादनः ॥ ३३ ॥ गंधर्वैरप्सरोभिश्चीयमानंयशोऽस्तुमे ॥ यस्मात्त्वंकेतुमालेनवैभ्राजेनवनेनच ॥ ३४ । हिण्यमयपाषाणस्तस्माच्छतिप्रयच्छमे ॥ उत्तरेकुरुभिर्यस्मात्सावित्रेणवनेनच ॥ ३६॥ सुपार्थराजनित्यमतश्रीरक्ष्यास्तुमे एवमामंत्र्यतान्सर्वान्प्रभातेविमलेपुनः ॥३६॥ स्नात्वातुगुरवेदद्यान्मध्यमंपर्वतोत्तमम् ॥ शेषांश्चपंचतान्दद्यादृविाभ्यक्रमशीनृप। ३७॥ गावोदयाश्चतुस्त्रिशादथवादशभारत ॥शक्तितःसप्तवाष्टौवाएवंदद्यादशक्तिमान् ॥३८॥ एकापिगुरवेद्याकपिलासुपयस्विनी।। पर्वतानामशेषाणामेषएवविधिःस्मृतः ॥३९॥ पैएपूजनेमंत्रास्तएोपस्करेतथा ॥ ग्रहाणांलोकपालानांब्रह्मादीनामगैःसह ॥ ४० ॥ स्वमंत्रेणेवसर्वेषुहोमःलेषुशस्यते ॥ उपवासीभवेन्नित्यमशक्तौनतमिप्यते ॥ ४१ ॥ विधानंसर्वशैलानांक्रमशःशृणुभारत ॥ दान कालेषुयेमंत्राऽपर्वतेषुचयाफलम् ॥ ४४ ॥ अब्रह्मयतःप्रोक्तमन्नेप्राणाप्रतिष्ठिताः ॥ अन्नाद्भवंतिभूतानिजगदन्नेनवर्द्धते ॥ ४३ अन्नमेवयतेोलक्ष्मीन्मेवजनार्दनः ॥ धान्यपर्वतरूपेणपातिस्मान्नगोत्तम ॥ ४४॥ अनेनविधिनायस्तुद्द्यादान्यमयंगिरिम् ॥ मन्वंतर २ ते-इ०पा १ सुवस्त्रम् ३०, सुवमम्-३० च पा | १