पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[1) अ०२० तिलाभवतुरक्षार्थत्रयाणांजगतामपि ॥ १२॥ शुकृपक्षेतुदेवानांसंप्रदद्यातिलोदकम् ॥ कृष्णपक्षेपितृणांचस्नात्वाश्रद्धासमन्वितः ॥१३॥ तिलैसप्ताष्टभिर्वापिसमर्पितजलांजलिः॥ तस्यदेवासपितरस्तृप्तायच्छतिशोभनम् ॥ १४ ॥ थकाकोपहतंयचतिादिभिरेवच॥ति लैरभ्युक्षितंसर्वपवित्रंस्यान्नसंशयः॥ १५॥ एतैर्भूतैस्तिलैर्यस्तुकृत्वापर्वतमुत्तमम् ॥ प्रदद्याद्विजमुख्यायदानंतस्याक्षयंभवेत् ॥ १६ ॥ उत्तमोदशभिद्रोणेर्मध्यमपंचभिर्मतः ॥ विभिकनिष्ठोराजेंद्रतिलशैलप्रकीर्तितः ॥ १७ ॥ पूर्ववचापरंसविष्कंभपर्वतादिकम् ॥; |॥ १९॥ हव्येकव्येचयस्माचतिलैरेवाभिमंत्रणम् ॥ भवादुद्धरशैलेंद्रतिलाचलनमोऽस्तुते ॥ २० ॥ इत्यामंत्र्यचयोद्द्यात्तलाचलमनु त्तमम् । सवैष्णवंपदंपतिपुनरावृत्तिदुर्लभम् ॥ २१॥ दीर्वायुधमान्नेतिइहलोकेपरत्रच ॥ पितृभिर्देवगंधर्वैपूज्यमानोविंव्रजेत् । ॥२२॥ पुण्यक्षयादिाभ्येत्यराजाभवतिधार्मिकः ॥ नारीवातस्यपत्नीस्याहूपैसौभाग्यसंयुता ॥ २३ ॥ दक्षाकुलोद्भवाचैवपुत्रौ त्रसमन्विता ॥ विधानमिद्माकण्यविधिनाश्रद्धयान्वितः॥२४॥ कपिलादानपुण्यस्यसमंफलमवाप्यात् ॥ २५॥ दानंतिलाचलसमंय १दिचान्यदस्तितशास्रनिचयंप्रविचार्यबुद्धया ॥ पैर्वर्जितापितृक्रियानचहोमकर्मतेषांप्रदानमिहर्किनकरोतिशर्म ॥ २६ ॥ इति। श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतिलाचलदानविधिवर्णनंनामैकोनद्विशततमोऽध्यायः ॥ १९ ॥ छ ॥ | ॥श्रीकृष्णउवाच। । अतःपरंप्रवक्ष्यामिकापसाचलमुत्तमम् ।॥ परमंसवेदानानांप्रयंसदोंकसाम् ॥ १ । देशकालोसमासा १ भगवतः-३० पा० । २ शुद्धिसमन्वितः-इ० पा० । ३ च नरोत्तम-इ० पा० । ४काले विष्णोर्देहसमुद्रवाः-३०पा०। ५ मुद्राश्च-६० पा० । 9६ अभिरक्षणै:-३० पा० । ७ आगत्य -इ०पा० । ८इह सौभाग्यसंयुता-इ० पा० । ९ निर्धनः-इ० पा० । ॥१९