पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधानतः ॥ कलधौतमयांस्तद्वलोकेशान्कारयेनृप ॥ ४ ॥ ब्रह्मविष्णुशिवादींश्चनितंबोऽत्रहिरण्मयः ॥ राजतंस्याद्यदन्येषांसर्वतदिह कांचनम् ॥ ५॥ शेपंचपूर्ववत्कृत्वाहोमजागरणादिकम् ॥ दद्यात्तद्वत्प्रभातेतुगुरवेरौप्यपर्वतम् ॥६॥ विष्कंभशैलानृत्विाभ्यःपूजयेचविभू षणैः ॥ इमंत्रंपठन्दद्याद्दर्भपाणिर्विमत्सरः ॥७॥ पितृणांवळुभंयस्माद्धर्मदंशंकरस्यच । रजतंपाहेतस्मान्नोषोरात्संसारसागरात्॥८॥ ॥इत्थंनिवेश्योद्द्याद्रजताचलमुत्तमम् ॥ गवामयुतदानस्यफलंग्रामतिमानवः ॥९॥ सोमलोकेसगंधर्वोकंनराप्सरसांगणैः ॥ पूज्यमानोः वसेद्विद्वान्यावदाभूतसंपुवम् ॥ १० ॥ राजेशराजतगिरिंकनकोपलालीच्छत्रंप्रसन्नसलिलैःसहितंसरोभिः ॥ यच्छंतियेसुकृतिनोविरजोि शोकंगच्छंतितेगतमलानृपसोमलोकम् ॥ ११ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरौप्याचलदानविधिवर्णनंना मत्र्यधिकद्विशततमोऽध्यायः॥२०३ छ, ॥ श्रीकृष्णउवाच ॥ अथातःसंप्रवक्ष्यामिशर्कराचैलमुत्तमम्। यस्यप्रदानाद्विष्णवर्करुद्रास्तुष्यं तिसर्वदा ॥ १ ॥ अष्टभिःार्कराभारैरुत्तमःस्यान्महाचलः । चतुर्भिर्मध्यमःप्रोक्तोभाराभ्यामधमःस्मृतः ॥ ५ ॥ भारेणैवार्द्धभारेणकुर्या द्यश्चाल्पवित्तवान् । विष्कंभपर्वतान्कुर्यातुरीयांशेनमानवः ॥३॥ धान्यपर्वतवत्सर्वमासाद्यरससंयुतम् ॥ मेरोरुपरितस्तद्वत्स्थाप्यम तरुत्रयम् ॥ ४ ॥ मंदार:पारिजातश्चतृतीयःकल्पपादपः ॥ एतदृक्षत्रयंसिर्वेष्वपिनिधापयेत् ॥ ५॥ हरिचंदनसंतानपूर्वपश्चिमभाग यो । निवेश्यौसर्वशैलेषुविशेषाच्छर्कराचले ॥ ६ ॥ मंदरेकामदेवंतुकदंवस्यतलेन्यसेत् ॥ जंबूवृक्षतलेकार्योगरुन्मान्गंधमादने ॥ ७॥ प्राङ्मुखोहेममूर्तिश्चहंसस्याद्विपुलाचले ॥ हैमीश्रेयोथिभिकार्यासुरिभर्दक्षिणामुखी॥८॥ धान्यपर्वतवत्सर्वमावाहनमखादिकम् ॥ कृत्वा थगुरवेदद्यान्मध्यमंपर्वतोत्तमम् ॥ ९॥ ऋत्विग्भ्यश्चतुरशैलानिमान्मंत्रानुदीरयेत् ॥ सौभाग्यामृतसारोऽयंपरमःार्करायुतः ॥ १० ॥ यस्मादानंदकारीत्वंभवशैलेंद्रसर्वदा ॥ अमृतंपिवतांयेतुनिष्पेतुर्भुविशकिराः॥ ११ ॥ देवानांतत्समुत्थोऽसिपाहिन-शर्कराचल ॥ मनो भवधनुर्मध्यादुद्धताशार्करायतः॥ १२॥ तन्मयोऽसिमहाशैलपहिसंसारसागरात् ॥ योद्द्याच्छकेराशैलमनेनविधिनानरः॥ १३॥ सर्व १ तु-३०पा० । २ नागेश-इ०पा० । ३ शर्कराशैलमू-३०पा० । ४ पुरुषोत्तम-इ०पा० । .