पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८॥ सहपङ्गिणैः ॥ छदास्यनमृत्युकालत्यजतनाडशकुंताइवजातपक्षाः ॥ १७ ॥ कपालस्थंयथातोयंवदृतौवायथापयः ॥ दुष्टस्यात्स्थानदोषेणवृत्तहीनेतथाशुभम्॥१८॥ वृत्तंयत्नेनसंरक्षेद्वितमतिप्रयातच ॥ अहीनोवित्ततोहीनोवृत्ततस्तुहतोहतः एवमाचारधर्मस्यमूलंराजन्कुलस्यच ॥ आचाराद्विच्युतोजंतुनकुलीनोनधार्मिकः ॥ २० ॥ किंकुलेनोपदिष्टनविपुलेनदुरात्मनाम्। कृमयकिंनजायंतेकुसुमेषुसुगंधिषु ॥ २१ ॥हीनजातिप्रमृतोपिशौचाचारसमन्वितः ॥ सर्वधर्मार्थकुशलःसकुलीनःसंतांवरः ॥ २२ ॥ नकुलंकुलमित्याहुराचारकुलमुच्यते ॥ आचाकुशलोराजन्निहचामुवनंदते ॥२३॥ ॥ युधिष्ठिरउवाच ॥ सदाचारमहंकृष्णश्रोतुमि |च्छामिशाश्वतम् ॥ सर्वधर्ममयःकोऽत्रसदाचारप्रकीर्तितः॥२४॥ ॥श्रीकृष्णउवाच॥ आचारप्रभोधर्मसंतश्चाचारलक्षणाः ॥ साधू नांचयथावृत्तंससदाचारउच्यते ॥ २९ ॥ तस्मात्कुर्यादिाचारंयइच्छेतिमात्मनः ॥ ऑपिापशरीरस्यआचारोहंत्यलक्षणम् ॥ २६॥ अदृष्टमश्रुतवेदंपुरुपंधर्मचारिणम् ॥ स्वानिकर्माणिकुर्वाणंर्तजनंकुरुतेप्रियम् ॥ २७ ॥ येनास्तिकानैष्ठिकाश्चगुरुशास्रातिलंधिनः ॥ अधर्मज्ञादुराचारास्तेभवंतिगतायुः॥ २८॥ सर्वलक्षणहीनोपयसदाचावान्नरः॥ श्रद्दधानोनसूयश्चसर्वान्कामानवणुयात्॥२९॥ ब्राझेमुहूर्तेबुध्येतधर्मार्थानुचिन्तयेत् ॥ ब्राह्मणानलगोर्यात्रमेहेतकदाचन ॥ ३० ॥ उद्मुखदिवारात्रावुत्सर्गदक्षिणामुखः ॥ उत्थायाचम्यतिष्ठतपूर्वासंध्यांसमाहितः॥३१॥ एवमेवोत्तरांसंध्यांसमुपासीतवायतः॥नेक्षेतादित्यमुद्यतंनास्तंयांतंकदाचन ॥३२॥ ऋषयोदीर्घतपादीर्घमायुरवाप्युः॥ उपासतेयेनपूर्वाद्विजाःसंध्यांनपश्चिमाम् ॥ ३३ ॥ सर्वास्तान्धार्मिकोराजाशूद्रकर्मणियोजयेत् ॥ आबाधासुयथाकामंकुर्यान्मूत्रपुरीषयोः॥३४॥शिरसाप्रावृतेनैवसमास्तीर्यतृणैर्महीम् ॥ ग्रामावसथतीर्थानांक्षेत्राणांचैववत्र्माने ॥३५॥ नमूत्रमधितिष्ठतनकृष्टनचगोत्रजे ॥ अंतर्जलादावसथाद्वल्मीकान्मृषकस्थलात् ॥ ३६ ॥ कृतशोचावशिष्टाश्चवर्जयेत्पंचवेमृदः ॥ | १ वृत्तस्तु एनोहरः-इ० पा० । २ शताद्धरः-३० पा० ।३ श्रेय आत्मनः-इ० पा० ।४ अशरीरस्य धर्मस्य आचारी हंत्यलक्षणम्-३०प० । "