पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवार्चनादिकार्याणितथाणुर्वभिवादनम् ॥३७॥ कुर्वीतसम्यगाचम्यूतद्वदुन्नभुजिक्रियाम् ॥ अफेनशब्दगंधाभिरिद्भरच्छाभिराद्रात्। }॥३८॥ आचामेत्प्रयतसम्यक्प्राङ्खोदङ्कमुखोऽपिवा ॥त्रिवर्गसाधनंयचदाकार्यविपश्चिता ॥३९॥ तत्सांनिध्येगृहस्थस्यासरित्रपर त्रच ॥ पादेनकार्यपात्र्यंपादंकुर्याचसंचये॥४०॥अर्धेनाहारचरंणनित्यनैमित्तिकांतकम्॥अर्थस्योपार्जनेयत्नःसदाकार्योंविपश्चितैः ॥४१॥ तत्संसिौहिसिद्धयंतिधर्मकामादयोनृपाकेशप्रसाधनादर्शदर्शनंदंतधावनम्॥४२॥पूर्वातएवकार्याणिदेवतानांचपूजनम्॥दूरादावसथान्मू) त्रंदूरात्पादावसेचनम्॥४३॥उच्छिष्टोत्सर्जनंदूरात्सदाकार्यहितैषिणा॥लोष्टमदतृणच्छेदनखादीचयोनरः॥४४॥नित्योच्छिष्टःसंकरकृ क्रेहायुर्वेिदसेमहत्।नग्रांपरश्चियनेक्षेत्रपश्येदात्मनाशकृत्॥४५॥उदक्यादर्शनस्पर्शकुर्यात्संभाषणंनच॥नाप्सुमूत्रंपुरीषंवामैथुनंवासमाचरे त्॥४६॥नाधितिष्ठेच्छकृन्मूत्रेकेशभस्मकपालिकान्। तुषांगारास्थिशीर्णानिरज्जुवस्रादिकानिच॥४७॥धारिणोननमेद्विद्वान्नासनंचापिदा पयेत्।ब्राह्मणान्प्रणमेद्विद्वानासनंचापिदापयेत्॥४८॥कृतांजलिरुपासीतगच्छंतपृष्ठतोवियात्ानचासीतासनेभिन्नेभिकांस्यंचवर्जयेत्॥ ॥४९॥नामुक्तकेशैभोक्तव्यंननग्रन्नानमाचरेत्॥ स्वप्तव्यंनेवनग्रेनचोच्छिष्टस्तुसंविशेत् ॥५०॥ उच्छिष्टोनस्पृशेच्छीर्षसर्वेप्राणास्तदाश्र यःाकेशाग्रह्मान्महारांश्चशिरस्येतानिवर्जयेत् ॥५१॥ नान्यत्रपुत्राशष्याभ्यांशिफयाताडनंस्मृतम् ॥ नपाणिभ्यांसंहताभ्यांकडूयेदात्मनः। शिरः ॥५२॥ नचाभीक्ष्णंशिरःस्नानंकायैनिष्कारणंनरैः॥ अप्रशस्तंनिशिास्नानंराहोरन्यत्रदर्शनात् ॥ ५३ ॥ नभुक्तोत्तरकालंचन। गंभीरजलाशये ॥शिरःस्नानं तैलेननांगंकिंचिदुपस्पृशेत् ॥५४॥ तिलपिष्टचनाश्रीयात्तथास्यायुर्नहीयते ॥ दुष्कृतंनगुरोयाकु छचैनंप्रसादयेत् ॥ ६५ ॥ परीवादनशृणुयाद्न्येषामपिजल्ताम् ॥ सदानुपहतस्तिष्ठत्प्रशस्ताश्चतथौषधीः ॥९६ ॥ गारुडनिच रत्नानििबभृयात्प्रयतोनरः॥ सुस्निग्धामलकेशश्वसुगंधिश्चारुषेषधृक् ॥५७॥सितासुमनसोट्टद्याविभृयाचनरःसदा। िकंचित्परस्वेन रेन्नाल्पमप्यप्रियंवदेत् ॥ ५८॥ प्रियंचनानृतंबूयान्नान्यदोषानुदीरयेत् ॥ नान्याश्रितंतथावैरंरोचयेत्पुरुषेश्वरः ॥ ५९ ॥ नदुष्टयान || १ कर्तव्यं गृहमेधिना इ०पा० । २ कर्मकामादयः-इ०पा० ।३ समारभेत्-इoपा० । ४ न संहताभ्यां हस्ताभ्यां कंडूयादात्मनः शिरः-इ० पा०।