पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"पु०||न्तिके ॥ १० ॥ अष्टादशेवराष्ट्राणतेपांमध्येवभूरेि ॥ इंद्रप्रस्थंचपांचालंकुरुक्षेत्रंचकापिलम् ॥ ११ ॥ अन्तर्वेदीव्रजथ्यैवाजमेरंसरुष प्र०. वच ॥ गौर्जरंचमहाराष्ट्रद्रविडंचकलिंगकम् ॥ १२ ॥ आवंत्यंचोडुपंगंगाँउंमागधमेवच ॥ कौशल्पंचतथाज्ञेयंतेषांराजापृ . थक्पृथक् ॥ १३ ॥ नानाभाषास्थितास्तत्रहुधर्मप्रवर्तकाः ॥ एवमब्दशतंजातंततस्तेंवैशकादयः ॥ १४ ॥ श्रुत्वाधर्मविना। |ांचबहुवृदैःसमन्विताः ॥ केचित्तीत्ॉसिंधुनदीमाय्र्यदेोसमागताः ॥ १५ ॥ हिमपर्वतमार्गेणसिंधुमार्गेणचागमन् ॥ जित्वाय्र्यालुठ यित्वांतान्स्वदेशंपुनराययुः॥१६॥ गृहीत्वायोषितस्तेषांपरंहर्पमुपाययुः ॥ एतस्मिन्नन्तरेतत्रशालाहनभूपतिः ॥ १७॥ विक्रमादि त्यपौत्रश्चपितृराज्यंगृहीतवान् ॥ जित्वाशकान्दुराधर्षाचीनतैत्तिरिदेशजान् ॥१८॥ वाहीकान्कामरूपांश्चरोमजान्सुरजाश्छठान् ॥ तेषांकोशान्गृहीत्वाचदंडयोग्यानकारयत् ॥ १९ ॥ स्थापितातेनमय्र्यादाम्लेच्छार्याणांपृथक्पृथक् ॥ सिंधुस्थानमितिज्ञेयंराष्ट्रमाय्र्य स्यचोत्तमम् ॥२०॥ म्लेच्छस्थानंपरंसिन्धोकृतेनमहात्मना। एकदातुशकाधीशोहिमतुंगंसमाययौ ॥ २१ ॥ हूणदेशस्यमध्ये गिरिस्थंपुरुषशुभम्।। दर्शवलवान्राजागौरांगंधेतवस्रकम् ॥ २॥ कोभवानितितंप्राहसहोवाचमुदन्वितः ॥ ईशपुत्रंचमांविद्विकुमा हैरीगर्भसंभवम् ॥ २३ ॥ म्लेच्छधर्मस्यवक्तारंसत्यव्रतपरायणम् ॥ इतिश्रुत्वानृपःाहधर्मेकिंभवतोमतम् ॥२४॥श्रुत्वोवाचमहाराज १प्राप्सत्यस्यसंक्षये॥निर्मर्यादेम्लेच्छदेशेमसीहोऽहंसमागतः ॥ २५ ॥ईामसीचदस्यूनांप्रादुर्भूताभयंकरी ॥ तामहंम्लेच्छतःप्राप्य मसीहत्वमुपागतः॥२६॥ म्लेच्छेषुस्थापितोधर्मोमातच्छ्णुभूपते। मानसंनिर्मलंकृत्वामलंदशुभाशुभम्॥२७॥नैगमंजापमास्थाय १जपेतनिर्मलंपरम्॥न्यायेनसत्यवचसामनसैक्येनमानवः॥२८॥ध्यानेनपूजयेदीशंसूर्यमंडलसंस्थितम्॥अचलोऽयंप्रभुःसाक्षात्तथासूर्योऽचलः सदा॥२९॥तत्त्वानांचलभूतानांकर्षणःसमंततः॥इतिकृत्येनभूपालमसीहाविलयंगता ॥३०॥ईशमूर्तिदिशानित्यशुदाशिवंकरी ॥|| | ईशामसीहचिमनामप्रतििष्ठतम्॥३१॥इतिश्रुत्वासभूपालोनत्वातंम्लेच्छयूजकम्। स्थापयामासतंतत्रम्लेच्छस्थानहिदारुणे ॥३२॥