पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वराज्यंप्राप्तवान्राजाहयमेधमूचीकृरत्।। राज्यंकृत्वासपष्टट्यूब्दंस्वर्गलोकमुपाययौ॥३३॥स्वर्गतेनृपतौतस्मिन्यथाचासीतथाणु ॥३४॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेशालिवाहनकालेद्वितीयोऽध्यायः ॥ २ ॥ छ ॥ ॥ ॥ श्रीस्तउवाच ॥ शालिवाहनवंशेचराजानोदशचाभवन् । राज्यंचशताब्दंचकृत्वाल्लोकान्तरंययुः॥ १ ॥ मय्र्यादाक्रमतोलीना जाताभूमंडलेतदा॥ भूपतिर्दशामोयोवैभोजराजइतिस्मृतः ॥ २॥ दृष्टाप्रक्षीणमय्र्यादांवलदिग्विजयंययौ ॥ सेनयादशसाहस्याकालिदासे नसंयुतः॥३॥ तथान्यैर्बह्मणैः सार्द्धसिंधुपारमुपाययौ ॥ जित्वागांधारजान्म्लेच्छान्काश्मीरान्नारखाञ्छठान् ॥ ४ ॥ तेषांप्राप्यमहत्को १शंदंडयोगानकारयत् । एतस्मिन्नन्तरेम्लेच्छआचाय्येणसमन्वितः ॥ ५ ॥ महामदतिख्यातशिष्यशाखासमन्वितः ॥ नृपश्चैवमहादेवं मरुस्थलनिवासिनम् ॥६॥ गंगाजलैश्वसंस्राप्यपंचगव्यसमन्वितैः ॥ चं दनादिभिरभ्यच्र्यतुष्टावमनसाहरम् ॥७॥ ॥ भोजराजउवाच ।। नमस्तगिरिजानाथमरुस्थलनिवासिने । त्रिपुरासुरनाशायवहुमायाप्रवर्त्तिने ॥ ८ ॥ म्लेच्छैर्गुप्तायशुद्धायसचिदानन्दरूपिणे ॥ त्वंमांििकंकरंविद्विशरणार्थमुपागतम् ॥ ९ ॥ ।| मृतउवाच ।। ॥ इतिश्रुत्वास्तवंदेवःशब्दगाहनृपायतम् ॥ गंतव्यंभोः |जराजेनमहाकालेश्वरस्थले ॥ १० ॥ म्लेच्छैस्सुदूषिताभूमिर्वाहीकानामविश्रुता। आय्र्यधर्मोहिनैवात्रवाहीकेदेशादारुणे ॥ ११ ॥ बभू ) |वात्रमहामायीयोऽसौदग्धेोमयापुरा ॥ त्रिपुरोवलिदैत्येनप्रेषितःपुनरागतः ॥ १२ ॥ अयोनिःसवरोमत्तःप्राप्तवान्दैत्यवर्द्धनः ॥ महा मदइतिख्यातःपैशाचकृतित्परः ॥ १३ ॥ नागन्तव्यंत्वयाभूपपैशाचेदेशाधूर्तके ॥ मत्प्रसादेनभूपालतवशुद्धिःप्रजायते ॥ १४॥ इतिश्रुत्वानृपचैवस्वदेशान्पुनरागमत् । महामश्चतैसाईसिंधुतीरमुपाययौ ॥ १५ ॥ उवाचभूपातेंप्रेम्णामायामदविशारदः॥ तवदेवो महाराजमदासत्वमागतः॥१६॥ ममोच्छिष्टसमुंजीयाद्यथातत्पश्यभोनृप ॥ इतिश्रुत्वातथाटूबापूविस्मयमागतः॥ १७॥ म्लेच्छधर्मे मतिश्चासीत्तस्यभूपस्यदारुणे ॥ तच्छूत्वाकालिदासस्तुरुषाप्राहमहामदम् ॥ १८ ॥ मायातेनिर्मिताधूर्तनृपमोहनहेतवे ॥ हनिष्येऽहं 8दुराचारंवाहीकंपुरुषाधमम् ॥ १९ ॥ इत्युक्त्वासद्विजःश्रीमान्नवार्णजपतत्परः ॥ जत्वादशसहस्रचतद्दशांशंजुहावसः ॥ २० ॥ भस्मभू