पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रौप्राप्यमतिमान्हरिंशरणमाययौ ॥११॥ द्वादशाब्दमितेकालेध्यानयोगपरोऽभवत्। ध्यानेनसचिदानंदंदृषाकृष्णंसनातनम् ॥ १२॥तुष्टा वमनसातत्रराधयासहितंहरिम्॥पुराणमजरांनत्यंदावननिवासिनम्॥१३॥कलिरुवाच॥साष्टांगंदंडवत्स्वामिन्गृहाणमचेश्वर ॥ पहिमां शरणंप्राचरणेतेकृपानिधे॥१४सर्वपापहरस्वैसर्वकालकरोहार भवानौरसत्ययूगेत्रेतायांरक्तरूपकः ॥१५द्वापरेपितरुपश्चकृष्णः त्मदृिष्टके ॥ मत्पुत्राश्वस्मृताम्लेच्छा आय्र्यधर्मत्वमागतः॥१६॥ चतुर्गेहंचमेस्वामिन्यूतंमद्यसुवर्णकम्॥ स्रीहास्यंचाग्विंश्यैश्चक्षांत्रयै श्वविनाशितम् ॥ १७॥ त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रोजनार्दन ॥ त्वत्पादांबुजमाधायस्थितोऽहंशरणंत्वयेि ॥ १८ ॥ इतिश्रुत्वासभ गवान्कृष्ण:प्राविहस्यतम् ॥ भोकलेतवरक्षार्थजनिष्येहंमहावतीम् ॥ १९ ॥ ममांशोभूमिमासाद्यक्षयिष्यतिमहाबलान् ॥ म्लेच्छवंशा? स्यभूपालान्स्थापयिष्यतिभूतले ॥२० ॥ इत्युक्त्वाभगवान्साक्षात्तत्रैवान्तरधीयत ॥ कलिस्तुम्लेच्छयासार्धपरमानंदमाप्तवान् ॥ २१ ॥ एतस्मिन्नन्तरेविप्रयथाजातंशृणुष्वतत् ॥ आभीरीवाक्सरेग्रामेव्रतपानामविश्रुता ॥ २२॥ नवदुर्गाव्रतंश्रेष्टनववर्षचकारह ॥ प्रसन्नाचंडेि काप्राहवरंवरयशोभने।॥ २३ ॥ साहतांयदिमेमातर्वरोदेयस्त्वयेश्वरि॥ रामकृष्णसमौवालेौभवेयातांममान्वये ॥२४॥ तथेत्युक्त्वातसा देवीतत्रैवान्तरधीयत ॥ वसुमान्नामनुपतिस्तस्यारूपेणूमोहितः ॥२५ । उद्वाह्यधर्मतोभूपस्वहेताम्वासयत् । तस्यांजातौनृपात्पुत्रे देशराजस्तुतद्वरः ॥२६॥ आवायावत्सराजञ्शतहस्तसमावला ॥जत्वातामागधान्दशान्राज्यवतींवभूवतुः ॥२७॥ शतयतःस्मृतो म्लेच्छ:शूरोवनरसाधिपः ॥ तत्पुत्रोभीमसेनांशोवीरणोभूच्छिवाज्ञया ॥ २८ ॥ तालवृक्षप्रमाणेनचोर्ववेगोहितस्यवै ॥ तालनोनामवि ४ख्यातःशातयत्तेनवैकृतः॥ २९॥ ताभ्यांनृपाभ्यांतद्युद्धमभवछोमहर्षणम् ॥ युद्धेनहीनतांप्राप्तस्तालनोवलवत्तरः ॥ ३० ॥ तदामैत्री कृताताभ्यांतालनेनसमन्विता ॥ जयचंद्रपरीक्षार्थत्रयःशूराःसमाययुः ॥ ३० ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापर पर्यायेकलियुगीयेतिहासमुचयेचतुर्थोऽध्यायः ॥ ४॥ छ ॥ ॥ मृतउवाच ॥ ॥ इंद्रप्रस्थेऽनंगपालोनपत्यश्चमहीपतिः ॥ पुत्रार्थ /कारयामासशैवंयज्ञविधानतः ॥ १ ॥ कन्यकेचतदाजातेशिवभागप्रसादतः ॥ चंद्रकांतिश्चज्येष्ठाद्वितीयाकीर्तिमालिनी ॥ २॥