पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० नृपतेचंद्रशिनः॥४०॥ तैर्वीरैरिक्षतोराजाकृतकृत्यत्वमागतः॥४१॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वोणचतुर्युगखंडापरपर्यायेकलियु | मृतउवाच | जम्बुकोनामभूपालोमहीराजोभयातुरः ॥ कालियेनयुतप्राप्तो| }आहकृतांजलिः ॥ अजितत्वंनृपैःसर्वेहिमेकरुणानिधे ॥३॥ तथेत्युक्त्वामहादेवस्तत्रैवान्तरधीयत ॥ कालियस्तत्सुतोलब्ध्वावीरोमाहे |श्वरंवरम्॥ ४॥ मोहनंसर्वसैन्यानपितुरंतकमाययौ ॥पितरंग्राहलम्रात्मादेह्याज्ञांतातमप्रियाम्॥ ५ ॥ गमिष्यामिवलैःाद्वैगंगांशुद्ध जलांशुभम्॥ तथेत्युक्त्वापितातस्मैयौतुस्वंनिवेशनम् ॥६॥ भगिनीग्राहवलवान्वजयैषिणशोभने ॥ किमिच्छसिशुभंवस्तुता । ज्ञदैिहिमाचरम् ॥७॥ साहयैवेयकंहारंमणिमुक्ताभूिषितम्॥ मश्रियंदेहमेवीरतथेत्युक्त्वायोगृहात् ॥ ८ । कालियोलक्षतुरगैः संयुतस्त्वरितोऽगमत् ॥ प्राप्यगंगांसागरमांकृत्वामानंविधानतः॥ ९॥ दत्वादानानिविप्रेभ्योजयचंद्रपुरींययौ ॥ निर्धनःसमभूद्राजाबाहु शालीमहाबलः ॥१०॥ कान्यकुब्जेमहाहारोनप्राप्तोबहुमूल्यकः॥ तदोर्वीयाधिपेनैवमहीशेनप्रोधितः ॥ ११॥ ययौमहावर्तीरम्यांशि वदत्तवरोवली । रुरोधनगरींसवश्रुत्वाराजाभयातुरः ॥ १२ ॥ रुद्रकपर्दिनंशंभुशरण्यंशरणंयो। शिवाज्ञयानृपोधीमान्लैपष्टिसहस्र; |कैः ॥१३॥ सार्दपुराद्वहिर्यातस्त्रिभिश्शूरैःसुरक्षितः॥ तस्यनागासहचदेशराजश्चतत्पतिः ॥ १४ ॥ हयाः ोडासाहावत्सराज स्तुतत्पतिः॥शेषापदातयस्तस्यतालनेनैवरक्षिताः ॥ १५ ॥ अभवतुमुलंयुद्धेतेषांवीरवरक्षयम् ॥ अहोरात्रप्रमाणेनमहोरमवर्तत। 8आश्वास्यप्रययौयुद्धमर्द्धसैन्यसमन्वितः॥१८॥ दिकृत्वामहादेवंमोहनंवाणमादधत् ॥सिद्धमंत्रप्रभावेनमोहिस्तास्तेवभूविरे ॥१९॥शे |पास्तेशत्रवःसर्वोरपुघातोपसंययुः॥ अलांस्तान्कपालेषुजघ्नुस्तेभ्यवर्जितः ॥२०॥ भीष्मसिंहस्तथादृष्टावोषयामाससैनिकान् ॥ सूर्य अ० ॥ ४