पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०पु०||दंपूनपुनः॥दिशप्रफुलिताश्चासन्महासतथादििव ॥१३॥ आयातावहूर्वोविावेदशाघ्रपरायणः॥ चक्रुस्तेजातकर्मास्यनामकर्मत प्र० थाविधम् ॥ १४॥ रामांतंशिगुंज्ञात्वाग्रसन्नवदनंशुभम्॥ भाऋकृष्णतिथौपष्ठयांचंद्रवाऽरुणोद्ये॥ १९॥ जनितंकृत्तिकाभेचपितृवं ४१ ॥ शयशस्करम् ॥ आहादनाभवत्प्रश्रितश्चमहीतले॥१६॥मासान्तेचसुतेजातेब्राह्मीपुत्रमजीजनत् ॥ धर्मजांशतथागोरमहावाहुंसूक्षु; सम् ॥१७॥ तदाचब्राह्मणासर्वेद्दाबालशुभाननम् ॥ प्रसन्नवदनंचारुंपद्मचिह्नपस्थितम् ॥ १८ ॥ तैद्विजैश्चकृतोनालस्वामि। हाबलः॥ वर्षान्तेवत्सजेजातेमूलगंडान्तसंभवः॥१९॥ चामुंडोदेकिमुतनिजवंशूभयंकरः॥जनितारंतस्त्याज्यइयूजिसूत्तमाः। नतत्याजसुतंराजाबालवेऽपिद्यापरः ॥ २० ॥त्रिवर्षीतेगतेतस्मिन्बलवानौसुतेशुभे। शूद्यांजातशिखंडवंशोरूपणोनामविश्रुतः। ॥२१॥ वत्सराजोयोंदेशेगुर्जरेचमदालसाम् ॥ ससुतांचसमादायनेितास्मन्स मागतः॥२२॥प्राप्ततस्मिन्वृत्सराजेजम्बुकःस्वलेति॥ सप्तलक्षेश्वसंप्राप्तोवाहुशालीयतेंद्रियः ॥२३॥ रुरोधनगरींसाराज्ञःपरिमलस्यवै ॥ विलथैश्चमहावत्यैःाद्वैतौजग्मतुपुरात् ॥ २४ ॥ माहिष्यत्यैसप्तलशैःसायुद्धमभून्महत् ॥ त्रिरात्रंदारुणंघोरंयमराष्ट्रविवर्द्धनम् ॥ २९ ॥ शिवस्यवरदानेनभ्रात्रोजतःपराज यः ॥ बद्धातौजम्बुकौराजालुठयित्वामहावतीम् ॥ २६ ॥ वेश्यांलक्षारतिस्यतंहतंगजंतथा ॥ ग्रेवेयर्कतथाहारंमणिरत्नविभूषेि तम् ॥ २७ ॥ गृहीतानगरींसर्वाभस्मयित्वाग्रहंययौ ॥ येगुप्ताभूतलेशूरास्तेशेषाश्वतदाभवन् ॥ २८ ॥ दुर्गेषुयानिरत्ननिता निप्राप्यमुदाययौ॥ लुठितेनगरेतस्मिन्देवकीगर्भमुत्तमम् ॥२९॥कृष्णांशंसप्तमास्यंचिाद्वद्देवतायिा ॥ ज्ञात्वाकुलाधमंपुत्रंचामुंडं देवकीसती ॥३० ॥ कल्पक्षेत्रसमागम्यकलिंदीतमरोपयत् ॥ योजनान्तेगतेतस्मिन्महीराजपुरोहितः॥३१॥ सामन्तोनामतंगृह्यश्वशुरा लयमाययौ ॥ जातस्तुदशमासान्तेरात्रौघोरतमोवृते ॥३२॥ भाद्रकृष्णाष्टमीसौम्येब्राह्मनक्षत्रसंयुते ॥ प्रादुरासीजगन्नाथोदेवक्यांचमहो| |त्तमः ॥ ३३ ॥ इयामांगः सचपद्माक्षइंद्रनीलमाणेद्युतिः ॥ विमानानांसहस्राणांप्रकाशःसमजायत ॥३४ ॥ विस्मिताजनीतत्रट्टा|| बालंतमद्रुतम्॥ नगरेचमहाश्चर्यजातंसर्वसमाययुः॥ ३५ ॥ उद्यमिोजातोदेवानांसूर्यरूपकः॥ इत्याश्चर्ययुजांतेषांवागुवाचाशारी