पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भित्त्वातासांतुवैकुंभान्पाययित्वाहयंजलम् ॥ १८॥ वनंगत्वापुिंजित्वावद्भातमुभयंवली॥ चंडिकापार्श्वमागम्यतद्वधायमनोदधे ॥१९॥ |श्रुत्वासकरुणंवाक्यंत्यक्त्वास्वनगरंयौ। नृपतिकमुपागम्यवर्णयामासकारणम् ॥२०॥ श्रुत्वापरिमलोराजाद्विजातिभ्योद्दौधनम् । समाघ्रायसकृष्णांशंकृतकृत्योऽभवनृपः ॥ २१ ॥ संप्राप्तकादशाब्दतुकृष्णांशेयुद्धदुर्मदे ॥ महीपतिर्निरुत्साहः प्रययौदेहलींप्रति ॥२२॥ वलिंयथोचितंदत्वाभगिन्यैभयकातरः ॥ रुरोद्बहुधादुःखंदेशराजात्मजप्रजम् ॥ २३ ॥ अगमाभगिनीतस्यट्टाभ्रातरमातुरम् । स्वपर्तिवर्णयामासश्रुत्वाराजाब्रवीदिदम्॥२४॥ अद्यार्हस्वलैसागत्वातत्रमहावतीम् ॥ हनिष्यामिमहादुष्टदेशराजसुतंरिपुम् ॥२९॥ |इत्युक्त्वाधुकांचसमाहूयमावलम् ॥ सैन्यमाज्ञापयामासप्तलक्षंतनुत्यजम् ॥ २६ ॥ केचिच्छूराहयारूढाउष्ट्रारूढमहावलाः। गजारूढारथारूढाःसंययुश्चपदातयः॥ २७॥ देवसिंहस्तुकालज्ञश्रुत्वाचागमनंरिपोः ॥ नृपपार्थसमागम्यसर्वराज्ञेन्यवेदयत् ॥ २८ ॥ श्रुत्वापरिमलोराजाविह्वलोऽभूद्रयातुरः ॥ बलखानिस्तमुत्थायहर्षयुक्इवाच ॥ २९ ॥ अद्याहंचमहीराजंधुकारंससैन्यकम् । जित्वादंबंभवन्तश्चकीरष्यमितवाज्ञया ॥३०॥ इत्युक्त्वातंनमस्कृत्यसेनापतिरभून्मुने ॥ तदातुनिर्भयावराट्टद्दाराजानमातुरम् ॥३१॥ चतुर्लक्षवलेसाद्वैतेयुद्धायसमाययुः ॥ शिपाख्यंवनंघोरंछेदयित्वारिपोस्तदा ॥ ३२ ॥ ऊषुस्तत्ररणेमत्ताःसर्वशत्रुभयंकराः । एतस्मिन्नन्तरेतत्रधुंधुकाराद्येवलाः ॥३३॥ कृत्वाकोलाहलंशब्दंयुद्धायसमुपाययुः ॥ पूर्वाहेतुभृगुश्रेष्ठसन्नद्धास्तेशतन्निपाः ॥३४ शतीभिख्रिसाहस्रपंचसाहस्रकाययुः ॥ द्विसहस्रशातन्नीभिसहिताश्चंद्रवंशिनः ॥ ३५ ॥ सैन्यंषष्टिसहस्रचस्वर्गलोकमुपाययौ । तद्द्वैचतथासैन्यंमहीराजस्यसंक्षितम् ॥ ३६॥ दुवुर्भरुकाशूरावलखानेर्देिशोदा ॥ रथारथैरणेहन्युर्गजाश्चैवगजैस्तथा ॥ ३७ ॥ हयाहयैस्तथाउष्ट्राउष्ट्रपैश्चसमाह्नन् ॥ एवंसुतुमुलेजातेदारुणेरोमहर्षणे ॥ ३८ ॥ हाहाभूतान्स्वकीयांश्चसैन्यान्दृष्टमहावलान् ॥ अपराङ्गेभृगुश्रेष्ठपंचशूरासमाययुः ॥३९ ॥ ब्रह्मानंदःशरैःाननयद्यमसादनम् ॥ देवसिंहस्तथाभलैराद्वादस्तत्रतोमरैः ॥ ४० ॥ बलखानःस्वखङ्गेनकृष्णांशस्तुतथैवच ॥ द्विलक्षान्क्षत्रियात्रुःसर्वसैन्येन्समंततः ॥ ४१॥ दृष्टापराजितसैन्यंधुंधुकारोमहाबलः ॥ आ