पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकूप्रपूजकः ॥ इतिश्रुत्वावचस्तस्यजयचंद्रोमहीपतिः ॥ ४॥ भ्रातृजंप्रणतंप्राहुश्रुणुशुकृयशस्कर । राजराजपदंतेहिकूथंसंहर्तुमि च्छसि ॥ ५ ॥ इत्युक्त्वाजयचंद्रस्तुतदाज्ञात्रैवदत्तवान् । राजानस्तेचसहितास्वसैन्यैःपरिवारिताः ॥ ६ ॥ कृष्णांशंद्रधुमिच्छन्तः ययुञ्चमहीपतिम् ॥ संश्रियाख्यपुरस्थंचज्ञात्वाकृष्णांशमुत्तमम् ॥७॥ महीपतिंपुरस्कृत्यसमाजामुपास्तदा ॥ ददृशुस्तंभहात्मानं पुंडरीकनिभाननम् ॥ ८॥ प्रसन्नवदनाःसर्वेप्रशशंसुःसमंततः ॥ तदामहीपतिःकुद्धोवचनंप्राहभूपतीन् ॥ ९ ॥ यस्येयंचकृताश्चाषायु ष्माभिर्दूरवासिभिः ॥ पितरौतस्यवलिनोमाहिष्मत्यांमृतिंगतौ ॥ १० ॥ जम्बुकोनामभूपालोनार्मदीयैःसमन्वितः ॥ बद्धातौप्रयोगे हंटुंयित्वाधनंबहू। ११ । शिलापत्रेसमारोप्यतयोर्गात्रमचूर्णयत् । शिरसीचतयोछित्त्वावटवृक्षेसमारुहत् ॥ १२॥ अद्यापिौ स्थितौवीरौहापुत्रेतिप्रभाषिणौ ॥प्रेतदेहेचपितरौयस्यप्रातृौमहाबलौ।॥ १३ ॥ तस्योद्योवृथाज्ञेयोवृथाकीर्तिप्रियंकरी ॥ इतिश्रुत्वा सकृष्णांशोभूपतीन्ाहनम्रधीः॥१४॥ गौमपितरौसाईगुणैरेयत्रवैरणः ॥ म्लेच्छैर्नराशनैसाद्वैततृपेणरणोऽभवत् ॥ १९ । देश राजोवत्सराजोयुद्धंकृत्वाभयंकरम् ॥ म्लेच्छैस्तैश्चहतौतत्रश्रुतेयंविश्रुताकथा ॥ १६ ॥ मातुलेनाद्यकथितंनीनंमरणंतयोः ॥ चेत्सत्यंवचनंतस्यपश्यध्वंमपौरुषम् ॥ १७॥ इत्युक्त्वातन्सकृष्णांशोमातरंग्राहूसत्वरम् ॥ हेतुंचवर्णयामासभाषितंचमहीपतेः। |॥ १८ ॥ श्रुत्वावज्रसमंवाक्यंरुरोदजननीतदा ॥ नोत्तरंप्रददौमातापतिदुःखेनदुःखिता ॥ १९ ॥ ज्ञात्वापितृवधंश्रुत्वाजम्बुकंशि |वकिंकरम् ॥ मनसासचकृष्णांशस्तुष्टावपरमेश्वरीम् ॥ २० ॥ जयजयजयजगदम्बभवानेअखिललोकसुरपितृमुनिखानि । त्व याततंसचराचरमेवविधंपातमिदंटतमेव ॥ २१ ॥ इतिध्यात्वासकृष्णांशःसुष्वापनेिजसद्मनि ॥ तदाभगवतीतुष्टातालनंबल वत्तरम् ॥ २२ ॥ मोहयित्वाशुतत्पार्थेप्रेषयामासर्वगा ॥ चतुर्लक्षवलैसाद्वैतालनशीघ्रमागतः ॥ २३ ॥ स्वसैन्यचोदया। मासचैकलक्षमहावलम् ॥ बलखानिस्ताप्राप्तथैकलक्षवलावितः ॥ २४ ॥ अनुर्जतत्रसंस्थाप्यसंश्रियाख्येमहावलः ॥ सजी भूतान्समालेक्यतानुद्यानेससैन्यकान् ॥ २९ ॥ भीतपरिमलोराजाकृष्णांशंप्रतिचाययौ ॥ विह्वलंतृपमालोक्यकृष्णांशोऽवा