पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरणायोन्मुखविप्रपंचत्वमगमन्मुने ॥ १४५॥ तत्सुताखङ्गमानीयवलखानिभुजंप्रति ॥ कृत्वातुमूर्छयेत्वातंतत्पक्षानन्वधावत ॥१४६॥ तालनदेवींसंचरामांशृंचतथाविधम् ॥ कृत्वान्यांश्चतथाशनगच्छत्कुलकातर् ॥ १४७ ॥ कृष्णांशंमोहयित्वाशुमाययाचसमाहरत्। |हतेतत्रशतेश्रेषलखानिरमर्पितः ॥१४८॥ तच्छिरश्चसमादृत्यचितायांचसमाक्षिपत्। तदावाणीसमुत्पन्नावलखानेश्रृणुष्वभोः ॥१४९॥ | अवध्याचसदानारीत्वयावध्याह्यधार्मणा ॥ फलमस्यविवाहेस्वभोक्तव्यंपापकर्मणः॥१५० ॥इतिश्रुत्वातदादुःखबलखानिर्ययौपुरम् ॥ ततस्तुसैनिकाःसर्वेमहाहर्षसमन्विताः। शूतोष्ट्रभारवाद्यानिलुठयित्वाधनानिच॥१५॥महावतसिंमाजग्मुकृतकृत्यत्वमागताः॥हतशे पैश्चार्द्धसैन्यैःसहितागेहमाययुः॥१५२॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमुचयेद्वादशोऽ ध्यायः॥१२॥४॥ऋषयऊचुः॥ कस्मिन्मास्यभवद्युद्धेतयोःकतिदिनानिच॥तत्पश्चात्स्वपुरींप्राप्यतदाकेिमभवन्मुने ॥१॥सूतउवाच॥पौष |मास्यभवद्युद्धंतयोः शतदिनानिच ॥ ज्येष्टमासिगृहंप्राप्तादध्मुर्वाद्यान्यनेकशः ॥ २ ॥ श्रुत्वापरिमलोराजास्वसुताञ्जायनोवलीन् ॥ ददौदानानिविप्रेभ्यःसुखंजातंगृहेगृहे ॥३॥ इतिश्रुत्वामहीराजोवलखानिमहाबलम् ॥ तत्रागत्यनमस्कृत्यवचनंप्राहनम्रधीः ॥ ४ ॥ अर्द्धकोटिमितंद्रव्यंमत्तः प्राप्यसुखीभव ॥ महिष्मत्याश्चराष्ट्रमेदेहिवीरनमोस्तुते ॥ ९ ॥ वर्षेवर्षेचतद्रव्यंगृहाणवलवन्प्रभो।। इतिश्रु त्वातथामत्वावलखानिगृहंययौ ॥६॥ वयस्रयोदशाब्देचकृष्णांशेवलवत्तरे ॥ यथाजाताहरलीलाभृगुश्रेष्ठतथाश्शृणु ॥७॥ भाद्वेशकृत्रयो दश्यांचाहादः सानुजेोययौ ॥ गयार्थेधनमादायहस्त्यश्वरथसंकुलम् ॥ ८ ॥ कृष्णांशोविन्दुलारूढोवत्सजोहरिणींस्थितः ॥ देवःपपीह{ |कारूढःसुखानिः करालके ॥ ९॥ चत्वारोद्विदिनान्तेचगयाक्षेत्रंसमाययुः ॥ पूर्णिमतेिपुरस्कृत्यषोडशश्राद्धकारिणः ॥ १० ॥ शताञ्छतान्गजांश्चैवभूषितांश्चरथांस्तथा।। ददुईयान्सहचहेममालाविभूषितान् ॥ ११ ॥ गावोहिरण्यरत्नानिवासांसिििवधानिच।। दत्वातेसुफलीभूत्वास्वगेहायदधुर्मनः ॥ १२ ॥ लक्षावर्तिस्तुयावेश्यायौबदरिकाश्रुमम् ॥ प्राणांस्तत्रपरित्यज्यसाप्सरत्वमुपागता। |॥ १३ ॥ राकाचंद्रेतुसंप्राप्राहुग्रस्ततमोमये ॥ काश्यांसमागताभूपानानादेश्याकुलै-सह ॥ १४ ॥ हिमालयगिरौरम्येनानाधातुवि।