एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र-१ पा.१ च्. १२]
[१३५]

यदपेक्ष यस्यान्तरत्वं श्रुत्तं तत्तस्मादवान्तरं भवति । नि वदत्तेो बलवानियुक्त सर्वान् सिंचशार्दूलादीनपि प्रति प्रतीयते, ऽपि तु समानजातीयनरान्तरमपेच्य । एवमानन्दमयेप्यन्नमयादिभ्येोन्तरे न तु सर्वस्यात् । न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयेोगे, नापि शारीरत्वं य जयतइति संसायवानन्दमय । तस्मादुपहितमेवात्रेापास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः। अपि च यदि प्राचुर्यार्थेपि मयट् , तथापि संसार्यवानन्दमयेो, न तु ब्रह्म । आनन्दप्राचुर्ये चि तद्विपरीतदुःखलवसंभवे भवति, न तु त दत्यन्तासंभवे । न च परमात्मने मनागपि दुःखलवसंभव श्रानन्दैकरसत्वादित्याच । “न च सशरीरस्य सत” इति । अशरीरस्य पनरप्रियसंबन्धे मनागपि नास्तीति प्राचय थेपि मयङ् नेापपद्यतइत्य श्रानन्दमयाव यवस्य तावद् ब्रह्मणः पुच्छ्स्याङ्गतया न प्राधान्य,मपिल्व ङ्गिन श्रानन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथा च तद धिकारे पठितमभ्यस्यमानमानन्दपदं तदुद्विमाधत्तइति त स्यैवानन्दमयस्याभ्यास इति युक्तम् । ज्योतिष्टोमाधिकारे वसन्तेवसन्ते ज्यातिषेति ज्योतिष्यदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः । अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते ‘एतमानन्दमयमात्मानमुपसंक्रामतीति । पूर्वपक्षबीज मनुभाव्य दूषयति । “यतूक्तमन्नमयादीति । नहि मुख्यारु न्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्ध तीदर्शनं भवति । तादथ्र्यात्पूर्वदर्शनानामन्यदर्शनानुगुण्यं थः । उच्यत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४२&oldid=136737" इत्यस्माद् प्रतिप्राप्तम्