एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.१९.१५]
[भामती]
[१३६]

न तु तद्विरेधितेति चेत् । इचाप्यानन्दमयादान्तरस्यान्य स्याश्रवणात् । तस्य त्वन्नमयादिरुर्वान्तरत्वश्रुतेस्तत्पर्यव सानात्तादथ्यै तुख्यम् । प्रियाद्यवयवयेोगशारीरत्वे च नि गद्व्याख्यातेन भाष्येण समाद्दिते । प्रियाद्यवयवयोगाच (१) दुःखलवयेागेोपि परमात्मन औपाधिक उपपादितः । तथा ऽनन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ।

अपि च मन्त्रब्राह्मणयेोरुपेयेोपायभूतयेोः संप्रतिपत्ती वानन्दमयपदार्थे, मन्त्रे त् िपुनःपुनरन्येोन्तर श्रात्मेति पर इति ब्राह्मणे प्रत्यभिज्ञानात् परब्रहवानन्दमयमित्याच

मान्त्रवणिकमेव च गीयते ॥ १५ ॥

मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणे ऽप्यानन्दमय इति गीयतइति ॥ अपि चानन्दमयं प्रकृत्य शरीराद्यत्पत्तेः प्राक् स्रष्टत्वश्रव णाद् बङ्ग स्यामिति च खज्यमानानां स्रष्टुरानन्दमयादभे दश्रवणादानन्दमय पर एवत्याच सूत्रम् ।

नेतरो ऽनुपपत्तेः ॥ १६ ॥

नेतरो जीव श्रानन्दमयः, तस्यानुपपत्तेरिति ॥


(१) योगवच-पा० १ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४३&oldid=136739" इत्यस्माद् प्रतिप्राप्तम्