एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१.पा.१.१८]
[भामती]
[१३८]

खमतपरियचार्थमेकदेशिमतं दूषयति । “इदं त्विच्छ वक्त व्य'मिति । एष तावदुन्सर्गे यद्

ब्रह्म पुच्छं प्रतिष्ठति ब्रह्मशब्दात्प्रतीयते ।
विश्रद्धं ब्रह्मा, विकृतं त्वानन्दमयशब्दतः ॥

तच किं पुच्छ्पदसमभिव्याहारादन्नमयादिषु चाखावय वपरत्वेन प्रयेगादिचाप्यवयवपरत्वात् पुच्छपदस्य तत्समाना भिकरणं ब्रह्मपदमपि खार्थत्यागेन कथं चिद्वयवपरं व्या ख्यायताम्, आनन्दमयपदं चान्नमयादिविकारयाचिप्रायपठितं विकारवाचि वा कथं वितप्रचुरानन्दवाचि वा ब्रह्मण्यप्रसिद्धं कया चिठ्ठत्या सह्मणि व्याख्यायताम्, आनन्दपदाभ्यासेन च जज्ञेतिष्पदेनेव ज्यातिष्टेम श्रानन्दमयेो लच्यताम्, उतान दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्रह्मण्येव खाय ऽस्तु श्रानन्दपदाभ्यासच खार्थे, पुच्छ्पदमात्रमवयवप्रायलिखि मधिकरणपरतया व्याक्रियतामिति कृतबुदूय एव विदा

प्रायपाठपरित्यागे मुख्यचित्यलङ्घनम् ।
घूर्वमित्रुक्तरे पशे प्रायपाठस्य बाधनम् ॥

पुच्छ्पदं िवालधैो मुख्यं सदानन्दमयावयवे गैौणमेवे ति मुख्यशब्दार्थलङ्घनम् अवयवपरतायामधिकरणपरतायां च मुख्यम् । अवयवप्रायलेखबाधस्य विकारप्रायलेखबाधेन तुख्यः । ब्रह्मपद्मानन्दमयपद्म श्रानन्दपदमिति चितय खङ्कनं त्वधिकं, तस्मान्मुख्यचितयखङ्घचादसाधीयान् पूर्वः पक्षः । मुखचयानुगुण्येन वक्तर इव पशेो युक्तः । च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४५&oldid=136742" इत्यस्माद् प्रतिप्राप्तम्