एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. १ पा-२. ९१९]
[१८५]

तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम्।
अशरं सर्वविदिष्ठयेनिनचेतनं भवत् ॥
अशरापरत इति श्रुतिस्वव्याकृते मता ।
अश्रुते यत्खकार्याणि ततो ऽव्याहृतमक्षरम् ॥

नेच तिरोचितमिवास्ति किं चित् । यत्तु सारूप्याभा वात्र चिदात्मनः परिणामः प्रपश्च इति । अत्रा

विवर्तस्तु प्रपञ्चे ऽयं ब्रह्मणे परिणामिनः ।
अनादिवासनेतूने न सारूप्यमपेक्षते ॥

न खलु बाह्यसारूप्यनिबन्धन एव सर्वा विधम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधभयेन्माद आदेर्मानसादपराधा()सारूप्यानयेदात्तस्यतस्य विश्वमस्त्र दर्शनान् । अपि च चेतुमति विभ्रमे तदभावादनुये गे युज्यते । अनाद्यविद्यावासना()प्रवापतितस्तु नानुयो- गमर्चति । तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिभुजङ्ग व रजुविवर्ततया तद्योनिर्न तु सम्परिणामतया । तस्या- तर्मसर्ववित्वोक्तेर्लिङ्गाद् यत्तदद्रेश्यमित्यत्र .ब्रौवोपदिश्य- ने शेयत्वेन, न तु प्रधानं जीत्रमा वोपास्यत्वेनेति सि हम् । न केवलं लिङ्गादपि तु पर विद्योति समाख्याना दप्येतदेव प्रतिपत्तव्यमित्याश्च । “अपि च हे विंचे” इति । लिान्तरमा । “कृमिनु भगवदति । भीगा भोग्यास्तभ्यो व्यतिरिक्ते भक्तरि । अवच्छिदो Fि नोवाप्रा भाग्येशे


(१) दपचारा-पा० २ । ३ ।

(२) अनाराषिणातसना-पा० १ 3 !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९२&oldid=138835" इत्यस्माद् प्रतिप्राप्तम्