एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.२.ख.२४]
[भामती]
[१८८]

माँसमांना नियमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्या विदमुपसेदुः । उपसद्य चेचुः । “आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि' स्मरसि “तमेव ने चीत्युपक्रम्य द्युद्धर्यवाय्वा काश्वारिपृथिवीना”मिति । अयमर्थः । वैश्वानरस्य भगवतेो ौ“मूर्धा सुतेजाः” “चतुर्विश्वरूप' रुर्य, “प्राणेश” वायु , “पृथग्वत्मर्मात्मा,” पृथग्वत्र्म यस्य वायेः स पृथग्वत्र्मा, स ए वात्मा खभावे यस्य स पृथग्वत्र्मात्मा,“संद्देश' देचइस्य म ध्यभागः स श्राकाशे “बङ्गलः,” सर्वगतत्वात् “वतिरेव रयि” आपः, यतेोझेोन्नमन्नाच रयिर्धनं तस्मादापेो रयिरुक्ता खतासां च मूत्रीभूतानां वरितः स्थानमिति वखिरेव रयिरि त्युक्तम् । “पादै” “पृथिवी' तच प्रतिष्ठानात् । तदेवं वै वानरावयवेषु द्युद्धर्यानिलाकाशाजलावनिषु मूर्धचतुःप्राणसं देच्वस्तिपादेष्वैकैकखिन् वैश्वानरबुद्या विपरीतयेोपासका नां प्राचीनशालादीनां मूईपाताचचुष्ट(१)प्राणेोत्क्रमणदेचशी र्णतावस्तिभेद्पादहाथीभावदूषणैरुपासनानां निन्दया मूर्धा दिसमस्तभावमुपदिश्याखायते । ‘यस्वेतमेवं आदेशमाचम भिविमानमिति । स सर्वेषु लेोकेषु द्युप्रभृतिषु भूतेषु स्थाव रजङ्गमेषु सर्वेष्वात्मसु देचेन्द्रियमनेोबुद्विजीवेष्वन्नमति स र्वसंबन्धिफलमाप्रेोतीत्यर्थः । अथास्य (२) वैश्वानरस्य भेोतु भेजनस्यामिचेोचतासंपिपादयिषया ऽऽइ श्रुतिः । “उर एव वेदिः ,” वेदिसारूप्यात् । “लेोमानि बर्चिः,” श्रास्तीर्णब:ि


(१) पातान्धत्व-पा० १ ॥ ३ ॥

(२) अथास्य वैश्वानरोपासकस्य-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९५&oldid=138838" इत्यस्माद् प्रतिप्राप्तम्