एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्च.१.पा.२.ख.१६]
[भामती]
[२२२]

तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुतुमस्येगिन इत्येतावता दृष्टान्तिता इति । “वेदना” हर्षभयशेोकादयः । दार्टीन्तिके येाजयति । “तथा देहादी'नि । संप्रसाद ऽस्माच्छ्रीरात्समुत्थाय परं ज्योतिरुपसंपद्य खेन रूपेणा भिनिष्पद्यतइत्येतद्विभजते । “श्रतिकृत विवेकविज्ञान'मिति । तदनेन श्रवणमंननध्यानाभ्यासाद्विवेकज्ञानमुत्वा तस्य विवे कविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः, खरूपेणाभि निष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रवि खापयन् खयमपि प्रपञ्चरूपत्वात् कतकफलवत् प्रलीयते(१)। तथा च निष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाश मात्मजयेतिः सिद्धं भवति । तदिदममृतः ‘परं ज्योतिरुपसंपद्ये ति । अत्र चेपसंपत्तावुत्तरकालायामपि काप्रयेोगेो मुखं व्यादाय खपितोतिवन्मन्तव्यः । यदा च विवेकसाक्षात्कारः श रीरात्समुत्थानं, न तु शरीरापादानक गमनम्, तदा तत्स् शरीरस्यापि संभवति प्रारब्धकार्यकर्मक्षयस्य परस्तादित्याच । “तथा विवेकाविवेकमात्रेणे'ति । न केवलं ‘स् ये च वै तत्प रमं ब्रह्म वेद् ब्रौव भवतीत्यादिश्रुतिभ्येो जीवस्य परमात्मने ऽभेदः, प्राजापत्यवाक्यसंदर्भपर्याखेाचनयाप्येवमेव प्रतिपत्तव्य मित्वात् । “कुतशेवैतदेवं प्रतिपत्तव्य'मिति । स्यादेतत् । प्र तिच्छायात्मवञ्जीवं परमात्मना वतुते भिन्नमप्यमृताभया त्मत्वेन उवाचयित्वा पश्चात्परमात्मानममताभयादिमन्तं प्र जापतिश्चयति, न त्वयं जीवस्य परमात्मभाबमाचष्टे झा


(१) प्रविलीयते-पा० ५ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२७&oldid=140125" इत्यस्माद् प्रतिप्राप्तम्