एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा-३ख.२७]
[भामती]
[२३६]

धैश्वर्याणि । “श्रपरा व्याख्ये' ति । अनेकत्र कर्मणि य गपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् । तदेव परियुकुटं दर्शयितुं व्यतिरेक तावदाच । “वा चिदेक'इति। न खलु बङ्गष श्राद्वेष्वेकेो ब्राह्मणे यगपदङ्गभावं गन्त मर्चति । एकस्यानेकत्र युगपट्ङ्गभावमाह । “क चित्त्वे क” इति । यथैक ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रि यते बङ्गभिखतथा खस्यानखितामेकां देवतामुद्दिश्य बङ्गः भिर्यजमानैननादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तचा संनिहिताया अप्यङ्गभावे भवति । अस्ति हि तस्या यगप द्विप्रकृष्टानेकार्थपलम्भसामथ्र्यमित्युपपादितम ॥ शब्द इति चेनातः प्रभवात्प्रत्य

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥

गेोवादिवत्पूर्वीवमर्शभावादुपाधेरण्येकस्याप्रतीतेः पाचवका दिवद् श्राकाशादिशब्दवद् व्यक्तिवचना एव वखादिशब्दा तस्याश्च नित्यत्वात्तया सच संबन्धेो नित्ये भवेत् । विद्य चदियेोगे तु सावयवत्वेन वखादीनामनित्यत्वात्ततः पूर्वे क् खादिशब्दो न खार्थेन संबद्ध आसीत्खार्थस्यैवाभावात । तथेोत्पन्ने वखादै वखादिशब्दसंबन्धः प्रादुर्भवन् देवदत्ता दिशाब्दसंबन्धवत्युरुषबुद्दिप्रभव इति तत्यूर्वका वाक्यार्थप्रत्य येपि पुरुषबुद्यधीनः स्यात् । पुरुषबुद्विश्व मानान्तराध नजन्मेति मानान्तरापेत्या प्रामाण्यं वेदस्य व्याच्छ्न्येतेति श झार्थः । उत्तरम् । “न” “श्रतः अभवाद्'वसुत्वादिजातिवा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४१&oldid=140874" इत्यस्माद् प्रतिप्राप्तम्