एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. ३ख.२८]
[२४१]

मिति साम्प्रतम् । सादृश्यनिबन्धनत्वमस्य बलवद्दाधकेोपनि पाताद्दा ऽस्यीयेत, का चिज्ज्वालादै व्यभिचारदर्शनाद्वा । तत्र क चिद्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः खतः प्रामाण्यवादिभिः ।

उत्प्रेक्षेत चि ये मेहादज्ञातमपि बाधनम् ।
स सर्वव्यवचारेष संशयात्मा चक्षयं व्रजेत् ॥ इति ।

प्रपञ्चितं चैतदस्माभिन्र्यीयकणिकायाम् । न चेदं प्रत्यभिज्ञा नं गत्वादिजातिविषयं, न गादिव्यक्तिविषयं, तासां प्रतिन रं भेदोपलम्भात् । अत एव शब्दभेदेोपलम्भाद्दत्कृभेद उन्नी यते, सामशर्मी ऽधीते न विष्णुशर्मेति युक्तम् । यतेो (१) बज्रषु गकारमुचारयत्सु निपुणमनुभवः परीच्यताम् । यथा का लाक्षीं च खतिमतीं चेक्षमाणस्य व्यक्तिभेदप्रयायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदे न प्रथमानेष्वेव गत्वमेक तदनुगतं चकास्ति, किं वा यथा गेोत्वमाजानत एक भिन्नदेशपरिमाणसंख्यानव्यक्तयुपधानभे दाङ्गिन्नदेशमिवारूपमिव मचदिव दीर्घमिव वामनमिव तथा गव्यक्तिराजानत एका ऽपि व्यञ्जकभेदात्तद्वर्मानुपातिनीव अथतइति भवन्त एव विदाहुर्वन्तु । तच गव्यक्तिभेदमङ्गी छात्यापि ये गत्वस्यैकस्य परेरापधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन । ययाज्ञः ।


(१) यत इत्यस्याग्रे ‘व्यक्तिभेदानुभवो नास्ति, यद्यस्तीति, भन्नमस्तर्हि' । इत्पत्रिकम् ॥१॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४६&oldid=140879" इत्यस्माद् प्रतिप्राप्तम्