एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. २पा-१ ष. ]
[भामती]
[२४२]

प"ति । यथा रजतस्यारोपितस्य पारमार्थिकं रूपं - तिर्न च शक्ते रजतमेवमिदमपीत्यर्थः । अपि च स्थित्युन् त्तिप्रलयकालेषु त्रिष्वपि() कार्यस्य कारणादभेदमभिद धनी() जुनिरनतिशङ्कनीया, संवैरेव वेदवादिभिस्तत्र स्थि त्युत्पच्येयं परिचारः सं प्रखयेपि समानः कार्यस्याविद्य समारोपितत्वं नामतस्मान्नपीतिमात्रमनुयोज्यमित्याच । "अत्यल्पं चेदमुच्यत"इति।"अस्ति चायमपरो दृष्टान्तो” “यथा खग्नडगेक"इति । लैकिकः पुरुषः । "‘एवमवस्थात्रयसाच्ये क’इति । अवस्थात्रयमुत्पत्तिस्थितिप्रलयाः । कल्पान्तरेण सामञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिवरमाथ् । “थ- पुनरेतदुक्तमिति । अविद्याशक्तैर्नियतत्वादुत्पत्तिनियम इ त्यर्थः । “तेनेति। मिथ्याज्ञानविभागशक्तिप्रतिनियमेन मु क्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, कारणाभावे कार्याभा वस्य प्रतिनियमात्, तवशनेन च सशक्तिने मिथ्याश नस्य समूलघातं निहतत्वादिति ॥

स्वपक्ष दोषाच ॥१०॥

कार्यकारणयोवलक्षण्यं तावत्समानमेवोभयोः पक्षयो, प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गो ऽपीते तदन्प्रसङ्गश्च प्रधाने पादानपश्चएव नास्मत्पक्षइति यद्यप्युपरिष्टात्प्रतिपादयिष्यामः स्तथापि गुडजिज्ञिकया समानत्वापादनमिदानीमिति म न्तव्यमिदमस्य पुरुषस्य सुखदुःखेपादानं क्लेशकर्माशया


(१) त्रिष्वपि— नास्ति ।

(२) मभिवदन्त-पा१ ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४७&oldid=141052" इत्यस्माद् प्रतिप्राप्तम्